SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.२.२७.८. ] १० वायुः । www.kobatirth.org १२३ समि॑िन्द्र गर्दर्भ मृण नुवन्तं पा॒पय॑मु॒या । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रेषु तुवीमघ ||५॥ Acharya Shri Kailassagarsuri Gyanmandir [ I.29.7. 8 समिन्द्र गर्दभम्। संमृण। इन्द्र ! गर्दभम्। शब्दायमानम्। पापया। अनया वाचा । पतति कुण्डुणाच्यां दुरं वातो॒ वना॒दधि॑ । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शुभ्रषु॑ स॒हस्ते॑षु तु॒वीमघ ||६| 9 C पताति। कुण्डऋणाची नाम पक्षी तेन सह । अरण्यात् । दूरं मत्समीपम्। आपतति। सर्वं परिक्रशं जेहि ज॒म्भय॑ कृ॒कदा॒श्व॑म् । । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रेषु तु॒वीमघ ॥७॥ ११ १३ सर्वं परिक्रोशम्। अन्यमपि सर्वं परिक्रोष्टारं वृकादिकम् । नाशय । जम्भयोश्च कुरु । १. समृण P. संयण M. S. omits मृण इन्द्र गर्दभम् २. स्तुवन्तम् । अपकीतिं प्रकटयन्तमित्यर्थः Sy. अपशब्दं कुर्वन्तम् । ... विस्वरमारटन् गर्दभोऽनिष्टसूचको हि । तेन तद्विसामाशास्ते । . . . किचारांसयास्मान Sk. ३. पावया P. D. ४. M. reads पावयमानं या for पापया । अनया । S. omits अनया ५. कुण्ठणाची P. कुण्डुणाची D. कुण्ढनाची M. कुटिलगत्या Sy. कुण्डाकारा भूत्वाऽञ्चतीति कुण्डणाची वात्या । सा यथाऽधिपत्ताति उपरि गच्छति Sk. ६. तन M. ७. अरण्यादप्यधिकं दूरं देशम् Sy. ८. अरण्यं M. यथा वातोऽपि वनाद्दूरं पतत्यरण्यात् तिर्यग्गच्छति । स्यात् तद्वत्तवापि स्तोतुरनुग्रह उचित - एव । तस्मान्मामनुगृहाण । इत्यौचित्याद् योज्यम् । कुड्यमञ्चतीति वा कुण्डणाची । कुड्यचारी गरकोलिका । याssरुह्य चक्रम्यत इत्यर्थः । तस्या हि कृष्णाया दर्शनमनिष्टसूचकम् । तदनेन प्रतिपाद्यते । वातोऽपि स्वप्ने मामादाय दूरं गच्छति वनात् । ममूर्षोरचिरमरणसूचकमिति श्रुतिश्च । आशु वायुरेनं प्रहरतीति । ताभ्यां द्वाभ्यां लिङ्गाभ्यामासन्नमरणतया मां ज्ञात्वाऽनुग्राहक स्वभावेनाऽऽयुर्वेहि गवादींश्च Sk. ६. पततु Sy. १०. V. Mādhava ignores अधि ११. परिक्रोश M. अस्मद्विषये सर्वत आक्रोशकर्तारं सर्वं पुरुषम् Sy. तच्च १२. अनिष्टं यत् सूचयति तत्सर्वं शृगालवायसादिकम् Sk. यथैतदुचितमेव | १३. जम्भयाशु S. जम्भय मारय Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy