________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.29.4. ]
१२२
[ १.२.२७.४.
भवामस्ततः । अस्मान् । बहुधन ! दरिद्रैः। क्षिप्रम् । आशंसय । गवादिषु त्वया दत्तेषु । शुभ्रिणः शोभायुक्ता इति । यद्वा स्तुतिरहितानाशंसय गवादिप्रदानेनेति।
शिप्रिन्वाजानां पते शचीवस्तव दंसना ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥२॥ शिप्रिन्वाजानाम् । हनूमन् ! अन्नपते ! प्रज्ञावन् ! तव विद्यते । कल्याणं कर्मेति । नि वापया मिथूदृशा सुस्तामवुध्यमाने ।
आ तू ने इन्द्र शंसय॒ गोष्वश्वेषु शुभ्र सहस्रेषु तुवीमघ ॥३॥
नि वापय । मुमूर्षुः प्राणहरणार्थं यमादागते मिथुनीभूत्वा दृश्यमाने द्वे स्त्रियौ पश्यति। ते त्वमिन्द्र ! निष्वापय त्वया निष्वापिते ते मया। अबुध्यमाने। सस्तां स्वपिताम् ।
ससन्तु त्या अरातयो बोधन्तु शर रातयः ।
आ तू ने इन्द्र शंसय गोष्वश्वेषु शुभ्रिष सहस्रेषु तुवीमघ ॥४॥ ससन्तु त्याः । स्वपन्तु । त्याः। अज्ञातयः । बुध्यन्तु च । शूर ! ज्ञातयः।
१. प्रार्थयमानान् प्रार्थितसम्पादनेन प्रायु- ११. भूते S. परस्परं संगतत्वेन दृश्यमाने
अक्ष्व Sk. २. अश्वेषु Sy. | यमदूत्यौ Sy. मिथुनीभूय ये दृश्यते तद्देहि। गा अश्वान् शोभावतः | ते मिथदशे। प्रेतः पिशाचो वा पुमान्
सहस्रसंख्यान Sk. ३. यदा M. स्त्री च Sk. १२. निष्ठापय M. ४. V. Madhava ignores चित् हि। अस्मद्दर्शनपरिहारार्थ नियमेनस्वापयSk.
इन्द्र। सहस्रषु। ५. धनानामन्नानां १३. निष्ठापिते M. S. omits ते after वा स्वामिन् Sk. ६. प्रज्ञा वं(नं)D. निष्वापिते १४. स्वप्नं कुरुताम् Sk. प्रजावन S. शक्तिमन् Sy. १५. सुप्ता P. D. स्वप्तान M. स्वप्ताम् S. कर्मवन प्रज्ञावन् वा Sk.
१६. स्ववतु M. ७. कर्मविशेषोऽनुग्रहरूपः Sy.
१७. चा S. शिश्नदेवा अरातय इति शत्रौ। दंसना वाक् स्तुतिर्वा। दसिर्दर्शन
त्या इति टाप् । व्यत्ययेन पुंविशेषणदंसनयोः। टाप्त्वात् वाक् । यत एव- त्वम्।... रातिर्दाता। तत्प्रातिकूल्ये
मत आशंसयैतां देहीत्युक्तम् Sk. नाशकरा अरातयः। स्त्रियां वा । हे शूर! ८. निष्यावय P. निष्ठपय M. मन्मुक्तीच्छावन्तो ज्ञातयो बोधयन्तु। ६. ममूषुः P. मुमूर्षः किल विकृतरूपाणि श्यनि शप। मदायुर्दानानि वुध्यन्ताम्।
प्रेतपिशाचादिमियुनानि पश्यति। म आयुर्देहीत्यर्थः। किं चाशंसयास्मान्
तदभावमत्र शुनःशेप आशास्ते Sk. Sk. १८. आज्ञातयः M. १०. प्राणसंहरणार्थ M.
अदानशीला: Sy. १६. दानशीलाः Sy.
For Private and Personal Use Only