SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.२.२७.१. ] १२१ [ I.29.I. ता नो अद्य वनस्पती ऋष्वावृष्वेभिः सोभिः। इन्द्राय मधुमत्सुतम् ॥८॥ ता नो अद्य । तौ । नः । अद्य । वनस्पती ! महान्तौ । महद्भिः ! सोतृभिविभिः सह। इन्द्रार्थम् । मधुमदन्धः । सुतम् । परोक्षोपक्रमाः प्रत्यक्षापवर्गाश्च मन्त्रा भवन्ति विपरीताश्चेति । उच्छिष्टं चम्बोभर सोमं पवित्र आ सृज । नि धेहि गोरधि त्वचि ॥६॥ उच्छिष्टम् । चर्माधिषवणीयं वा सोमं वान्त्या प्रशंसतीत्युक्तम्। प्रजापतेर्हरिश्चन्द्रस्यान्त्या चर्मप्रशंसा वेति कात्यायनः । हरिश्चन्द्र ! अधिषवणफलकयोः। उपरि। अवशिष्टं सोमम्। भर । सुतं च सोमम् । दशापवित्रे। आसृज तदर्थम् । निधेह्यधिषवणफलकयोरुपरि। गोः। त्वचीति । I. 29. यचिद्धि सत्य सोमपा अनाशस्ताइव स्मसि । आ तू ने इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥१॥ यच्चिद्धि । यत् । सत्य ! सोमस्य पातः ! वयम् । आशंसारहिता दरिद्वैरप्रार्थिता इव । १. अन्य P. २. वनस्पतिविकारभूतेSk. दित्याहार्यः। उदवार्थे वा । चम्यतेऽस्मिन् ३. दर्शनीयौ Sy. ४. दर्शनीयैः Sy. सोम इति चमूः। चमसम् । सुपि ओस् । ५. अभिषवहेतुभिः Sy. हा आङमध्याहरति । अवशिष्टं सोमं अध्वर्युप्रतिप्रस्थातृनेष्ट्राग्नीधेः सह Sk. चमूषु चमसेष्वाहर Sk. ६. ०मदयः P. माधुर्योपेतं सोम- १२. आहुत्य दशापवित्राख्यपावनवस्त्रे Sk. ____ द्रव्यम् Sy. ७. ०क्रमः P. १३. प्रक्षिप Sk. १४. दत्थं P. 5. fa is omitted by P. ofa M. १५. प्रक्षिप्य स्थापय द्रोणकलशे Sk. ६. BD. III. IOI. प्रजापति हरिश्चन्द्रं | १६. गोस्त्वच्युपरि गोचर्मणि स्थिते द्रोणकलशेऽपनय Sk. चर्म वान्त्या प्रशंसति। कर्म वान्त्येति १७. यच्चिद्धि यद्यपि Sy. यस्मात् Sk. केचित् । यान्यस्यामच्युद्भरणासर्जननि १८. सत्यं M. अविसंवादिन् Sk. धनादिकर्माणि तानीति। एतद्द्वारेण १६. वयमनाशस्ता इव स्मसि अप्रशस्ता इव यागकर्मस्तुतिर्वा। चर्मण इतरस्य वो भवामः Sy. तवात्यन्तस्तुतिपरा भयोर्वास्यां प्रशंसासंभवाद् यथोक्तं तत् भवामः। ईषदर्थे आङ। ईषत्स्तुतिपरा पर्येष्यम् Sk. १०. KSA 2. अनाशस्ताः। अविद्यमानेषत्स्तुतयोऽनाश११. अनुपयुक्तं शिष्टं सोममधिषवणफल- स्ताः । इव एव Sk. काभ्यामुद्धर । अधिषवणफलके अत्र २०. रहिता दरिद्ररप्रार्थिता is missing चम्वौ। भ्यामि ओस् । ओसि चेत्सकाशा- in M. afatla STO S. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy