________________
Shri Mahavir Jain Aradhana Kendra
I.28.7. ]
www.kobatirth.org
१२०
१
३
दीप्ततमम्। वद मुसलेनाभिहतः । यथा । जयताम् । दुन्दुभिः ।
उ॒त स्म॑ ते वनस्पते॒ वातो॒ वि वात्यग्रमित् । अथो॒ इन्द्रा॑य॒ पात॑वे सु॒नु॒ सोम॑मुलूखल ||६||
*
उत स्म ते। वृक्षविकारस्य वृक्षवत् स्तुतिः । अपिच । ते । वनस्पते ! वातः । अग्रम्।
の
Acharya Shri Kailassagarsuri Gyanmandir
[ १.२.२६.२.
8
एव। चलयतीन्द्रप्रसादात् । तथा सति । इन्द्रस्य । पानार्थम् । सुनु सोमम् । उलूखल !
1
आ॒य॒जी वा॑ज॒सात॑मा॒ ता ह्युच्चा वि॑जर्भृतः । हरी॑ह॒वान्ध॑सि॒ बप्स॑ता ॥७॥
१४
१५
१६ १०
विह्रियेते । अश्वाविव धान्यानामवहननकाले । अन्नानि । भक्षयन्तौ ।
आयजौ। उलूखलमुसलयोढें भवत आयष्टव्ये । अन्नानां समाभक्तृतमे । ते । हि । उच्चैः ।
1
For Private and Personal Use Only
१. प्रभूतध्वनियुक्तं शब्दम् Sy. २. शब्दं कुरु Sk.
३. राज्ञां दुन्दुभिराघाटि : Sk. ४. हे वनस्पतिविकार उलूखल Sk. ५. यस्मात्तवानं वृक्षावस्थायाम् Sk.
E. आयज M. आयजी मर्यादया यष्टुणी अवघातद्वारेण यागस्य कर्तृणी Sk. आयष्टव्ये अन्नानां संभक्तृतमे ते हघुच्चेविहिते हरी इवान्नानि भुञ्जाने N. 9. 36 १०. व्यो द्वे P.
चलती० S.
S. omits भवतः
६. चलयसि इन्द्र० M. विविधमकम्पयत् Sk.
after a ११. आष्टव्ये P. D. धने Sy.
७. सु M. सोमाभिषवं कुरु Sy. ८. उलूखलं P. हे अधिषवणफलक ।
सर्वतो यज्ञसा
ग्रावाणी वा । वा गतिगन्धनयोः । कम्पने च । ... • वाति स्म । उलूखले सोमाभिषवस्याभिधानात् तत्र तत्रोलूखलकश्रुतेश्च तदाकारतत्कार्यकरत्वाच्चैवम् । फलकास्थचर्मणि ग्रावभिश्चतुभिरध्वर्युप्रति- १४. वह्नियेते P. विहीयेते M.
१२. ०भर्तृत मे M. ० भक्तृतदे P. अतिशयेनान्नप्रदे Sy. अवघातवेलायामन्नस्य संभक्तृतमे Sk.
१३. उच्चैः P.
प्रस्थातृनेष्ट्राग्नीध्रः सूयते सोमः । वात इन्द्रः । स यस्माद् वृक्षावस्थायामग्रकम्पनेनाचलत्वदुःखमपनीतवान् तस्मात् त्वमपि प्रत्युपकारार्थं सोमं सुनु । यस्माद् वातेन चाल्यमानमग्रं न क्वचिदप्यन्यत्र नियुक्तं निष्प्रयोजनमासीदिति वा । इदानीं तु महति प्रयोजन इन्द्रपानार्थं सोमाभिषवणे विनियुक्तमस्ति । तस्मात् सुनु सोमम् । इन्द्रः पास्यतीति वा Sk.
विशेषेण पुनः पुनर्विहारं कुरुतः Sy. पुनः पुनवहियते । हिः यस्मादर्थे वा यस्मात्ते तत्रोच्चैर्विह्रियेते तस्मान्मर्यादया यष्टृणी हविः पुरोडाशावघातेनानस्य संभक्तृतमे च Sk. १५. इन्द्राश्वाविव । तौ यथा धाना ऋजीषं च स्वभागं भक्षयतस्तद्वदवघातकाले चरुपुरोडाशानि बप्सतः Sk.
१६. धन्याना० M. १७. ० मपहनन० P.