SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.२.२५.५. ] ११६ [ I.28.5. यत्र द्वाविव जघनाधिपण्या कृता । उलूखेलसुताना॒मवेदिन्द्र जल्गुलः॥२॥ यत्र द्वाविव। यत्र । द्वौ। इव । जघनौ । अधिषवणफलके। विस्तीर्णे (अ) ध्वर्युभिः कृते । प्रतिमुखे पुरस्तात् । समापिकर्ते पश्चादित्वधिषवणफलकं वा सूत्रमिति (?) यत्र नार्यपच्यवऍपच्यवं च शिक्षते। उलूखेलसुतानामवेद्विन्द्र जल्गुलः॥३॥ ____ यत्र नारी। यत्राभिषवप्रवृत्तं ग्रावाणं दृष्ट्वा। स्त्री भर्तरि। प्रवेशकौशलम् । निर्गमनकौशलम्। च। शिक्षते। यत्र मन्थी विवध्नतै रश्मीन्यमितवाईव। उलूखैलसुतानामवेद्विन्द्र जल्गुलः॥४॥ यत्र मन्थाम् । यस्मिन् यज्ञे सोमाभिषवाय। ग्रावाणम्। धारयन्ति। रश्मीनिवाश्वानाम्। यमनाय। तत्रोलूखलसुतानामिति । यचिद्धि त्वं गृहेगृह उलूखलक युज्यसै । इह घुमत्तमं वद जयंतामिव दुन्दुभिः ॥५॥ यच्चिद्धि त्वम् । यदि । अपि । हि। त्वम् । उलूखल ! सर्वेषु गृहेषु। युज्यसे । इहापि । १. जघना is added after ०विव । १३. आशिरमथनहेतुं मन्थानम् Sy. by M. २. यस्मिन् कर्मणि Sy. सोमस्य मथितृत्वाद् ग्रावा मन्थाः। यत्र यज्ञे Sk. ३. अद्यापि वा M. दधिमन्थनरज्जूर्वा। टाभिसोरमशसौ। ४. जघनाधिषवण. M. यथा दधिमन्थानेन नियन्तुं रज्जुभिर्बघ्नीयथा मैथुनकाले स्त्रीपुंसजघने । युस्तद्वत् । तत्रोलूखलसुतं पिब Sk. एवमभिषवकाले परस्परसम्पविधि- १४. मारयन्ति P. विबध्नन्ति Sy. षवणफलकग्रावाणौ कृतौ Sk.. विबध्नन्त्यङगुलीभिः Sk... ५. सम्पादिते Sy. ६. पश्वादित्व० M. १५. अश्वरश्मीन् नियन्तुमश्वानिव Sk. ७. ० त्वभिषवण P. ८. बाः M. १६. यमनात् P. याः D. ६. यत्र यस्मिन् कर्मणि नारी | १७. उलूखलमुरुकरं वा। ऊर्ध्वखं वा । उर्कर पत्नी अपच्यवं शालाया निर्गमनमुपच्यवं | वा... तदुलूखलमभवत् ... इति सा च शालाप्राप्ति च Sy. १०. यज्ञे मैथुन- निगदव्याख्याता N. 9. 20, 21. काले स्वजघने नारीव पुरुषायकोऽभिषव- | १८. यद्यपि Sy; Sk. १६. Omitted ग्रावा इतरस्मै ग्राणेऽपगमनमुपगमनं by P. and D. २०. उलूखलसुतानाच... अपगच्छत्युपगच्छति चेत्यर्थः । तत्र मिति P. २१. बीहाद्यवघातार्थम् Sk. सोमं पिबSk. ११. अभ्यासं करोतिSy. २२. स इहापि S. तथापीह मया सोमाभिषददाति Sk. १२. S. omits सोम | वाय युक्तस्त्वम् Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy