SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.28.I. ] [ १.२.२५.१. नमो महद्भ्यो नमो अभकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । यजाम देवान्यदि शक्काम मा ज्यायसः शंसमा पॅक्षि देवाः॥१३॥ नमो महद्भ्यः। नमः। महाशरीरेभ्यः। नमः। अल्पशरीरेभ्यश्च । नमः। युवभ्यः । वृद्धेभ्यश्च । शक्ताः। चेद् वयम् । देवानेव । यजामः। अभ्युदयस्य। अभिलाषम् । हे देवाः ! माऽहम् । वृक्षि वृश्चतिश्छेदनकर्माऽऽशाच्छेदादहं निराशो मा भूवमिति।" I.28. यत्र ग्रावो पृथुर्बुध्न ऊो भवति सोतवे । उलूखेलसुतानामवेद्विन्द्र जल्गुलः ॥१॥ यत्र प्रायो। यस्मिन् यज्ञे। अभिषवग्रावा । पृथुमूलः । आहननप्रकार ऊर्ध्वमुखः । भवति । सोमाभिषवाय तत्र । उलूखलसुतान् । सोमान् । इन्द्र ! त्वम् । अवजल्गुलोऽवाशिरः पिब । २० १. गुणरधिकास्तेभ्यः Sy. तपस्तेजोधन- यथाप्रार्थितमेव मे देयासुः Sk. विद्यायुभिर्वर्धितेभ्यो युष्मद्भ्यः Sk. ११. पृच्छति छैनन P. १२. ०श्छेदा० २. गुणय॑नाः(तेभ्यः) Sy. बालेभ्यः Sk. __M. S. omits आशाच्छेदात्. दभ्रमर्भकमित्यल्पस्य ... अर्भकमवहृतं | १३. Omitted by P. भवति N.3.20. १४. V. Madhava ignores नमः। ३. अस्त्वशरीरेभ्यश्च D. Ms. D. puts the figure ॥२७॥ ४. व्याप्तृभ्यः पलितेभ्यो वा तारुण्यवृद्धत्व here to indicate the end of लक्षणयोर्द्वयोरपि वयसोः। आसन्नपलि- the twenty-seventh hymn. तेभ्यो मध्यमवयस्केभ्यः। द्वयोरधिकाराद- No such number is given in स्य च वयसः परिशिष्टत्वाच्चैवम् Sk. P. and M. ५. M. reads यद्ययं for चेद् वयम्। १५. गावाः D. त्रावा P. ६. अवगुणयागस्य दुष्करत्वाद् यदि शक्नवा- १६. अञ्जःसवे कर्मणि Sy. मेति Sk. १७. विस्तीर्णाधोभागः Sk. ७. ज्येष्ठस्य देवताविशेषस्य Sy. १८. हस्तेनोद्धृष्यमाण ऊो भवति Sk. वृद्धतरायुषो दीर्घतरस्याऽऽयुषो वा Sk. १६. उळूखकसुतान् D. ८. अभिलाषाय S. स्तोत्रम् Sy. ___ उलूखलेनाभिषुतानां रसम् Sy. आशंसाम् Sk. .. महं P. २०. अवजगुललो वा शिरो पिब इति M. १०. प्रक्षि P. अहं विच्छिन्नं मा कार्षम् Sy. अवमवजगुलो वा गिरो पिब इति P. मा... आवृश्चत हे देवाः।. . .मा छेत्त। अवजद्गुलो वा गिरो पिज इति D. मा म आयुषः प्रार्थनामपहाट। दत्त मे स्वकीयत्वेनावगत्यैव... भक्षय... 'गल दीर्घायुः। स्वार्थ एव वा मिप्। माह- अदने' Sy. उलूखलसुतं सोममत्यर्थ मात्मनो दीर्घायुःप्रार्थनां विच्छित्सम् । पिब। पुनः पुनः पिबेति वा। ग निगअविच्छेदेन सततमायुः प्रार्थये । भवन्तश्च रणे। तत्प्रतिकूलार्थोऽवपूर्वत्वात् Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy