________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.२.२४.२. ]
११७
[ I.27.12. मनुष्यस्य । यज्ञियाय। स्तोमम् । रुद्राय। दर्शनीयम् । अत्र यास्क:-“अग्निरपि रुद्र उच्यते। "जरा स्तुतिर्जरतेः स्तुतिकर्मणस्तां बोध तया बोधयितरिति वा। तद्विविड्ढि तत् कुरु मनुष्यस्य मनुष्यस्य यजनाथ स्तोमं रुद्राय दर्शनीयम्” इति ।
स नौ महाँ अनिमानो धूमकेतुः पुरुचन्द्रः । धिये वाजाय हिन्वतु ॥११॥
स नो महान्। सः। अस्मान् । महान् । निमानवजितः । धूमकेतुः। बहूनां कमनीयः । कर्मणे । अन्नाय च । प्रहिणोतु। स वाँइव विश्पतिर्देव्यः केतुः शृणोतु नः । उक्थैग्निबृहद्भानुः ॥१२॥
स रेवाइव। सः । धनवानिव। मनुष्यराजा । देवानाम् । प्रज्ञानभूतः । शृणोतु । अस्मान् । क्रियमाणैः स्तोत्रैः। अग्निर्महातेजाः।
१. तत्तद्यजमानरूपप्रजानुग्रहार्थम् Sy. १२. S. omits महान् । नि। २. यज्ञिया P. यज्ञियं य M.
अनियतपरिमाणः Sk. यज्ञसम्बन्ध्यनुष्ठानसिद्धयर्थं तद्देवयजनम् | १३. केतुः पताका। धूमः पताकास्थानीयो Sy. यो वा कश्चिन्मनुष्यो यज्ञार्होऽहं ___ यस्य सः। केतुर्ज्ञानं वा धूमेन यो ज्ञायते वाऽन्यो वा तस्य सर्वस्यार्थाय ।... स इति वा Sk. रुद्रायेति वा...विशे इति आमि है। १४. बहदीप्तिः Sy. सर्वमनुष्याणां यज्ञार्हाय Sk.
१५. प्रज्ञाय यागाख्याय कर्मणे वान्नाय च Sk. ३. सोमम् S. M. reads स्तोद्रमं for
१६. प्रीणयतु Sy; Sk. स्तोमम्। रुद्राय।
१७. स रेवान् P. D. and M. ४. दर्शनीयम् । अत्र यास्कः is missing
१८. ०राजः S. in M.
प्रजापालकः Sy. ५. N. I0. 7.
सर्वार्थिनामेवमभिप्रेतानि सम्पादयन् Sk. ६. जरतो M.
| १६. देवो देवभवो वा प्रज्ञानसत्त्वः सर्वकर्म७. तद्विप M.
कर्ता वा Sk. 5. Omitted by M.
२०. दूतवद् ज्ञापकः Sy. ६. स्तोमान् P.
| २१. अस्माकं शस्त्राणि . . . उक्थैरिति १०. N. I0. 8.
शसि भिस्। तृतीयसवनभवशस्त्रमुक्थम्। ११. नोस्मान् D. अस्मान् is missing एतानि श्रुत्वाऽस्माकमभिप्राय सम्पाद
in M. S. adds affa: after येत् Sk. अस्नान् । अस्माकम् Sk.
२२. प्रौढरश्मिः Sy.
For Private and Personal Use Only