SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ I.27.10. ] ११६ [ १.२.२३.५. यमग्ने पृत्सु मर्त्यमा वाजेषु यं जुनाः । स यन्ता शश्वीरिपः ॥७॥ यमग्ने। यं त्वम् । अग्ने ! सङग्रामेषु। मर्त्यम् । रक्षसि । यं वा। तत्र। प्रहिणोषि । सः। नियच्छति। बहूनि। अन्नानि। नकिरस्य सहन्त्य पर्येता कय॑स्य चित् । वाजो अस्ति श्रृवाय्यः ॥८॥ नकिरस्य। यं त्वं सङ्ग्रामेषु सहनशील ! रक्षहिंसार्थम् । अस्य। परितो गन्ता। न कश्चिदस्ति। यकार उपजनः कस्य। चिदपि ससेनमसेनं वा न कश्चिदभिभवति। श्रवणीयम् । अन्नं च तस्य। अस्ति शत्रुभ्यो जितम्। स वाजं विश्वचर्षणिरवद्भिरस्तु तरुता । विप्रेभिरस्तु सनिता ॥६॥ स वाजम् । सः । सङग्रामम् । विश्वस्य द्रष्टा । अश्वैः। अस्तु। तरुता तारकः । मेधाविभिरश्वैः। अस्तु । सङग्रामं संभक्ता। जराबोध तद्विविढि विशेविशे यज्ञियाय । स्तोमं रुद्राय दृशीकम् ॥१०॥ जराबोध। स्तुत्या देवानां बोधयितः! स्तोतः! तत्। जानीहि । १५ १० १९२० १. यत् D. यः M. १६. श्रवणीयं प्रख्यातम् Sk. १७. प्रकृतो२. हविर्निमित्तं यं च गच्छसि Sk. ऽग्निः Sk. १८. सर्वैर्मनुष्यरुपेतः Sy. ३. निमित्तात् कर्मसंयोग इति वाजेष्विति । १६. अस्मदर्थ गन्ताऽस्तु । त प्लवनतरणयोः। सुप्। ...भिसि वा सुप्।... वाजेश्च गतौ च। स संग्रामं गत्वाऽस्माकं नित्यं यम् ... वाजो वर्च इत्यन्ने Sk. साहाय्यं करोतु। वाजमिति ङौ वा अम्। ४. प्रेरयसि Sy. तात्स्थ्याद्वा तच्छब्दः। संग्रामस्थमस्मच्छत्रु प्रीणयसि। जुन गतौ प्रीणने च Sk. हिनस्तु Sk. २०. अस्तुतन्दातार ५. हि यच्छति M. नियन्तुं समर्थो को P. २१. ऋत्विग्भिः Sy. भवति Sy. यमु दाने बन्धने च। मेधाविभिरस्माभिः स्तूयमानः Sk. यमवा जुनाः च स दाताऽन्येभ्यः Sk. | २२. फलस्य दाता Sy. अस्मत्स्तुतीनां ६. नित्यानि Sy. आत्मनि लब्धा वा संभक्ताऽस्तु । अस्माकमेव च Sk. ध्रुवाण्यन्नानि। बहूनीति वा Sk. २३. बाधयितः P. स्तुत्या बोधमान ! Sy. ७. त्वा P. ८. शत्रूणामभिभवनशील! Sy. जरां स्तुति यो बुध्यते बोधयति देवान् ___हे सहस्वन् अभिभवितः वा Sk. होतृत्वात् सः Sk. ६. रक्षस्व हि सोऽर्थम् M. २४. स्तोताः P. जराबोध अग्ने ! यन्मा१०. मर्त्यस्य Sk. ११. अनिष्टः... नचैनं मवोचस्तत्त्वमेव वेत्सि Sk. कश्चिदनिष्टः प्राप्नोतीत्यर्थः। परे इण् २५. विष्ल व्याप्तौ । अयं च वेष इति कर्म वधे वा। नचास्य कश्चिद् हन्ता Sk.. नामसु पाठात्, नाम्नां चाख्यातजत्वात्, १२. सर्वस्य त्वत्सेवकस्य Sk. १३. M. कर्मणि च करोत्यर्थस्य सम्भवात् करो addsतं afterन। १४. श्रपणीयम् M. त्यर्थोऽपि विष्ल । तत् कुरु Sk. १५. बलविशेषोऽस्ति Sy. बलं वा Sk. | २६. जनिहि P. प्रविश Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy