SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.२.२३.१. ] ११५ [ I.27.6. स नो दूराचासाच्च नि मादयोः । पाहि सदुमिद्विश्वायुः ॥३॥ ___स नो दूरात्। सः । अस्मान् । दूरात् । अन्तिकात् । च । पापमिच्छतः । मया॑त् । सदा । एव। निपाहि। सर्वेषामभिगन्ता। इमम् षु त्वम॒स्माकं सनिं गायत्रं नव्यांसम् । अग्ने देवेषु प्र वौचः ॥४॥ इमम् । अस्माकम् । इदम् । हविषो दानम् । गायत्रं च साम। नवतरम्। अग्ने ! देवेषु। प्रबूहि । आ नौ भज परमेष्वा वाजेषु मध्यमेषु । शिक्षा वस्वो अन्तमस्य ॥५॥ आ नो भज। प्रापय । अस्मान् । दूरस्थेषु । अन्नेषु। आभज च। मध्यमेषु तथा। प्रयच्छ। अन्तिकतमम् । धनमिति। विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ । सद्यो दाशुषे क्षरसि ॥६॥ विभक्तासि। दाता । भवसि । चित्रदीप्ते ! स्यन्दमानस्य गोधनस्य। सऊधे । अन्तिकस्थे सति । सद्य एव लम्। यजमानाय धनम्। क्षरसि । १६ २४२५२४२७ १. Omitted by P. उत्कृष्टषु दयुलोकवर्तिषु Sy. ____य उक्तगुणोऽसि स त्वम् Sk. | १६. अतिक० M. अन्तिकतमस्य भूलोकस्य २. अस्माकम् P. D. ३. दूरस्थात् Sk. | संबन्धीनि... वसूनि Sy. ४. अन्तिकस्थाच्च Sk. २०. विशिष्टस्य धनस्य प्रापयिता Sy. ५. मान P. ६. नियमेन Sk. विभक्ता Sk. ७. व्याप्तगमनः Sy. | २१. विचित्रदीधिते पूज्यदीप्ते वा Sk. सदैव सर्वत्रगामी सर्वान्नो वा Sk. २२. स्य P. यथा सिन्धोर्नदयाः समीपे .. ८. V. Madhava ignores च ऊर्मि तरङ्गोपलक्षितं कुल्यादिप्रवाह ६. इममूषुः D. १०. इमम् D. विभजन्ति तद्वत् Sy. ११. दान M. मद्व्यतिरिक्तसोमादि- २३. स्यन्दनात् सिन्धुः सोमः। इसि डिः। हविनम् Sk. १२. गोत्रं M. सोमस्योर्मेः सन्निकृष्टे यागकाले प्राप्ते स्तुतिरूपं वचोऽपि Sy. स्तोत्रं च Sk. त्वं देवानां सोमस्य विभक्ता। ऊर्मेरु१३. अन्यरकृतपूर्वम् Sk. १४. देवान् पाकस्येति वा समानाधिकरणत्वात् प्राप्य Sk. १५. ब्रूहि P.S. १६. V. तास्थ्यात् । आत्मान्तिकस्थस्य सोमस्यो Madhava ignores उ । सु। त्वम्। मॅविभक्ता Sk. तस्मिन्नेवाहनि Sk. १७. प्रापक P. आभजास्मान् परमेषूप- | २४. S. omits धनम्। यजमानाय ... कल्पितेषु हविर्लक्षणेष्वन्नेषु मध्यमेष्वपि । कर्मफलभूतां वृष्टि करोषि Sy. दातव्यं ...आमि वा नः इति। शसि वा धनमायुर्वा Sk. सुप्। परमान्यनान्याभजास्माकं मध्य- २५. रक्षसि P. D. ददासि Sk. मानि च। मां तु मुञ्च Sk. २६. V. Madhava ignores आ १८. दूरस्थं M. दूरस्थेनेषु D. आकार उपमार्थः Sy. समानामिल करे मास्यात् । For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy