________________
Shri Mahavir Jain Aradhana Kendra
I.27.2.1
११४
[ १.२.२२.२.
विश्वे॑भिरग्ने अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वच॑ः । चनो॑ धाः सहसो यहो ॥१०॥ I
www.kobatirth.org
विश्वेभिरग्ने। सर्वैः सहायभूतैः । अग्निभिः । अग्ने ! अस्माकम् । इमम्। यज्ञम् ।
४
५ ४
६ 9
इदं च । स्तोत्रम् । अन्नं चात्मस्थम्। कुरु। बलस्य पुत्र
।
I.27.
अशं॒ न त्वा॒ वार॑वन्त॑ व॒न्दध्या॑ अ॒ग्निं नमो॑भिः स॒म्राज॑न्त॒मध्व॒राणा॑म् ॥१॥
१२
C
११
अश्वं न त्वा। अश्वम्। इव। त्वा। वालवन्तम्। नमस्कारैर्वन्दितुम्। ईशानम्। यज्ञा
नामुपक्रम इति ।
Acharya Shri Kailassagarsuri Gyanmandir
१८
१६
२०
कामानां सेक्ता । अत्यन्तं भवतु ।
स घा॑ नः सूनुः शव॑सा पृथुष॑गामा सु॒शेव॑ः । मी॒ढ्वाँ अ॒स्माकं॑ ब॒भ्रुयात् ||२||
१३
१३
१४
१५.
१६
११
स घा नः। सः। खलु। अस्माकम् । बलेन । स्तूयमानः । विस्तीर्णगमनः । सुसुखः ।
१. त्वद्भ्रातृभिः Sk.
२. Omitted by P.
३. M. reads यज्ञमिमं for इमम् । यज्ञम् ४. अन्नं धा अस्मभ्यं धेहि Sy. चरुपुरोडाशादिलक्षणं हविश्चनः .. स्थापय स्थापयितव्येषु । यज्ञं देवेषु स्तुतिं स्वकर्णे चनः स्वोदरे। मां तु मुञ्च Sk. ५. चारु त्वं P.
६. बलेन मथ्यमानारणिभ्यां जननात् Sk. ७. Ms. D. puts the figure ॥२६॥ here to indicate the end of the twenty-sixth hymn. No such number is given in P. and M.
८. अश्वमिव त्वा वालवन्तम् । वाला दंशवारणार्था भवन्ति । दंशो दशतेः N.1.20. C. बलवन्तं P. D. वारशब्दस्य कपिलादित्वाद् रत्वम् Sk. १०. वन्दितुमिच्छामः प्रारभामहे वा Sk. ११. यज्ञानां सम्यगीशानं संदीप्यमानं वा ।
१०
सुपि वा आम् । आम्श्रुतेर्वा मध्ये | अश्वोपमानाभिप्रायः पर्येष्यः Sk.
१२. V. Madhava ignores अग्निम् १३. खस्वस्माकं M. १४. बलस्य Sy. १५ पुत्रः Sy. आवयोः सूनुः । अरणीमथनजातत्वाद् हरिश्चन्द्रस्य । तत्साहचर्यात् सामान्याद् उभयोरपि पुत्रत्व - मग्नेः Sk.
For Private and Personal Use Only
१६. स्वतेजोबलेन विस्तीर्णगामी । बलेनारणिमथनजात इति पूर्ववाक्यसम्बन्धी वा Sk. १७. सुसुखं D. सुसेवः सुसुखो * वा Sk. १८. धनवान् हविर्नयनद्वारेण । वृष्टिप्रदत्वात् सेक्ता वा Sk. १६. अस्माकमत्यर्थं भोक्ता भूयाद् बलेन
भूयादिति वा सुशेवो भूयादिति वा पुत्रो भूयादिति वा आशंसा । अस्मान्मुक्तास्त्वां यष्टुमाशास्मह इत्यर्थः । योऽस्माकं सुसुखो विमोक्तृत्वात् स नः सूनुर्भूयादि - त्यत्र च सम्बध्यते Sk.
२०. V. Mādhava ignores अस्माकम्