________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११३
१.२.२१.४. ]
[ I.26.9. प्रियो नो अस्तु विश्पतिहोता मन्द्रो वरेण्यः । प्रियाः स्व॒ग्नयो वयम् ॥७॥
प्रियो नः। प्रियः । नः। अस्तु । विश्पतिः। होता। मादयिता। वरणीयः । वयं चास्मै स्वग्नयः। प्रियाः स्याम।
खुनो हि वार्य देवासो दधिरे च नः । खग्नयो मनामहे ॥८॥ ___ स्वग्नयो हिं। स्वग्नयः । हि। वरणीयं धनम् । अस्मभ्यम् । देवाः। धारयन्ति । ततो वयम् । स्वग्नयो हविर्वहनायाग्निम्। स्तुमः। अथो न उभयेाम त मर्त्यानाम् । मिथः सन्तु प्रशस्तयः ॥६॥
अथा नः। अमृत ! अग्ने ! तव च । अस्माकं च। मानाम् । उभयेषाम् । परस्परम् । प्रशस्तयः । सन्तु सुष्टुतमिति त्वं ब्रूहि सुदत्तमिति वयमिति।'
१९
३
.
१. ना P. २. प्रियः। नः। Omitted वाक्यता। यस्मात् स्वग्नय ऋत्विजो
by M. यथाऽस्माकं प्रियो भवति तथोप- ऽस्मत्तो वरणीयतरं सोमलक्षणं हविर्धारकरोत्वित्यर्थः Sk. ३ विशो नरास्त- यन्ति दास्यन्ति चाग्नये तस्मात् स्वग्नयो त्पतिरग्निःSk. ४. मदयिता D. वयमात्मविमोक्षं याचामहे Sk.
हृष्टः Sy. स्तुत्यः स्तोता वा Sk. | १५. त्वां याचामहे Sy. १६. अम्यत M. ५. शोभनराहवनीयादिभिर्युक्ता वयम् Sk. | १७. युष्मदस्मच्छब्दयोरस्मच्छब्द एव शिष्यते ६. प्रिया P.D. M. ७. स्यामः M. नः इति Sk. १८. मनुष्याकाराणाम् 5. Farauit fe omitted by D. अग्निः पुरुषविधः । अन्यो मनुष्य एव Sk. ६. शोभनाहवनीयादियुक्ताः Sk. १६. सुष्ठुत० P.D. M. सम्यगनुष्ठितमिति १०. हिर्यस्मादर्थे वा Sk. ११. अस्मदीयं यजमानविषया प्रशंसा, सम्यगनुगृहीत
... वरणीयं हविः Sy. सोमलक्षणं हविः मित्यग्निविषया Sy. त्वमस्मान् प्रशंस Sk. १२. दीप्यमाना ऋत्विजः Sy. नेदृशा अन्य स्तोतार इति । वयमपि वयं देवा... देवो वा दाता। हविर्दा- प्रशंसामो नेदशोऽन्यो देव इति । मिथः नादत्र ऋत्विजः। चशब्दश्चास्मात्परो सहत्वे। तव चास्माकं च सह सन्तु द्रष्टव्यः। देवाश्च धारयन्ति। ऋत्विजश्च प्रशंसाः। नहि स्तुत्यस्य स्तोत्रा विना विश्वामित्रादयः। वरणीयमग्नेः स्तोत्रं प्रशंसाऽस्ति। न स्तोतुः स्तुत्येन। तत्र देवा ऋत्विजश्च कुर्वन्ति Sk.
तव स्तुत्यस्यास्माभिरेव सहास्माकं च १३. धृतवन्तः Sy. १४. स्वग्न P. स्तोतृणां त्वयैव सह प्रशंसाऽस्तु मान्येन
नोऽस्मत्सम्बन्धिनो वयं च तैराहव- केनचिदित्याशास्महे Sk. नीयादिभिः स्वग्नयः स्तुमः।... दधिरे २०. त्व च M. २१. सुदतमिति D. चेति चशब्दाद् योग्यद्वितीयसमुच्चया- २२. Omitted by M. ध्याहारः। मन याच्चायाम् । एवमेक- । २३. V. Madhava ignores अथ
For Private and Personal Use Only