________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
१३
I.26.6. ]
[ १.२.२१.१. श्रा हि ष्मा सूनवे पितापिर्यजेत्यापयै । सखा सख्ये वरेण्यः ॥३॥
आ हि ष्मा। कश्चिदग्नेः स्तोता पुत्रस्थाने भवति तस्मा अयं पिता भूत्वा यजति । ज्ञातिः। ज्ञातये। मित्राय। मित्रम् । वरणीयः। हिशब्दो विस्मये। आ नौ बहीं रिशादसो वरुणो मित्रो अर्यमा । सीद॑न्तु मनुषो यथा ॥४॥
आ नो बर्हिः। आसीदन्तु । बर्हिः । अस्माकम् । इमे देवाः । मनोरिव प्रजापतेः। रिशतामसितारः। पूर्व्य होतरस्य नो मन्दस्व सख्यस्य॑ च । इमा उ षु श्रृंधी गिरः ॥५॥
पूर्व्य होतः। पूर्वषु भव ! होतः। अस्माकम् । इमम्। सख्यम् । अनुपालय। स्तुतीः। च। इमा: । सुष्ठु। शृणु। यचिद्धि शश्वा तना देवंदैवं यजामहे । त्वे इभ्रूयते हविः ॥६॥
यच्चिद्धि । यदि । हि। वयम । बहुना। धनेन । सर्वान् देवान् । यजामहे । त्वयि। एवं तेभ्योऽपि। हूयते । हविः।
२x२४
१. आङ मर्यादार्थे Sk. २. आहिषु M. ..मानस्य यज्ञस्य सख्यस्य चास्मदनुग्रहस्य
आहिष्व P. ३. पितृस्थानीयस्त्वं च सिद्धयर्थम् Sy. ङस् अमि। पुत्रस्थानीयाय मह्यमभीष्टं देहीति स्तुत्यस्तोतृत्वलक्षणं देवैर्नृणां सख्यम् । शेषः Sy. त्वमेव मे पिताऽपिश्च ... ङौ वा उस्। अस्मिश्च सख्ये
सखा च Sk. ४. तस्माद् M. मोदस्व Sk. १६. ० लयं D. ५. भुत्वा P. ६. ज्ञानि P. ज्ञाति D.M. त्वं हृष्टो भव Sy. तत् स्तुहि Sk.
ते यस्मान्मर्यादया पुत्रार्थ ज्ञात्यर्थं सख्यथं | १७. शोभनः शुनःशेपो देवानां स्तोता
च यजन्ति Sk. ७. वरणीयाः Sk.. इत्येतच्च प्रकाशय। इमाः शृणु च ८. हिः यस्मादर्थे Sk. .. V. स्तुतीरित्यर्थः Sk. ___Madhava ignores स्म १०. अM. | १८. V. Madhava ignores उ ११. आसीदन्तु। बहिः omitted by M. | १९. यद्यपि Sy; Sk. २०. ह D. १२. यथा मनुषः प्रजापतेर्यज्ञमासीदन्ति | २१. शाश्वतेन नित्येन Sy. २२. विस्तृतेन
तद्वत् Sy. मनुष्या इव हिंसितक्षेप्तारः।। हविषा Sy. हविर्लक्षणेन धनेन Sk. सर्वे देवा इत्यर्थः Sk.
२३. अन्यमन्यं वरुणेन्द्रादिरूपं नानाविधं देव१३. ० मशतारः M. हिंसकानदन्तः Sy. | ताविशेषम् Sy. अन्यमन्यमपि देवम् Sk. १४. अस्मदादेः पूर्वमुत्पन्न Sy. चिरन्तन Sk.. २४. त्वेय्येव P. त्वयि वै M. २५. हूतये P. १५. संख्यं M. अस्मदीयस्यास्य प्रवर्त- | २६. V. Madhava ignores चित्
For Private and Personal Use Only