________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.२.२०.२.
[ I.26.2. गमनेऽभिलषितमस्माकम् । प्रतिश्रुधि । उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं घृत । अाधमानि जीवसे ॥२१॥
उदुत्तमम् । उत्तमस्य पाशस्य। उन्मोचनम् । मध्यमस्य । विचर्तनम्। अवमोचनम् । अवमानां बन्धनानाम् । जीवनायेति।
I.26.
वसिष्वा हि मियेध्य वस्त्राण्यूर्जा पते । सेमं नो अध्वरं यज ॥१॥
वसिष्व। आच्छादय। यज्ञिय! ज्वालाः। अन्नानाम् । पते ! अथ। अस्माकम् । यज्ञम। इमम् । यज।
नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः । अग्ने दिवित्मता वचः ॥२॥ ___ नि नो होता। निकामय। अस्मान् । होता। वरणीयः । सदा। युवतम! पूजनीयः स्तुतिभिः। अग्ने ! दीप्तिमता स्तोत्रेण।
१. क्षेमप्रापणेऽस्मदीये Sy.
परिधत्स्व Sk. १०. यज्ञस्य योग्य Sy. मरणकाले। मृत्यु प्रतिगम्यते यस्मिन् स | यज्ञार्ह Sk. ११. ज्वालां P. आच्छाकालो यामा तत्र Sk.
दकानि तेजांसि Sy. वस्त्राणि Sk. २. ०भिलक्षित० M. ३. श्रुतिः M. १२. हविर्लक्षणान्नानां स्वामिन् ! Sk.
मदमरणं प्रतिजानीहि । त्वां मुञ्चामीति | १३. ये M. यस्त्वमन्येषामयक्षि स त्वं
प्रतिज्ञां कुरु। न त्वं म्रियसे Sk. वस्त्राणि परिधायममस्माकं यज्ञं यज ४. विवर्तनं D. मध्यमं पाशं तत्रैवावस्थितं होतृत्वेन निषदद्य Sk.
विश्लथय...अधमानि...अधोमुखं मुञ्च | १४. V. Madhava ignores हि। सः
जीवनाय Sk. ५. अपमोचनम् S. १५. निषीद Sk. १६. अस्मान D. ६. अधमानां S. अधमानि मदीयान् अस्माकं होता Sy. अस्माकम् Sk. पादगतान् पाशान् Sy.
१७. ज्ञापकस्तेजोभिर्युक्त इति शेषः Sy. ७. Ms. D. puts the figure ___ मदतिशयज्ञानैः... अग्नेयौवनं बह्विन्धन
117411 here to indicate the त्वात् Sk. पूजनीयः a masculine end of the twenty-fifth form is qualifying a feminine hymn. No such number | Falafat: 1 It should have been is given in P. and M. पूजनीयाभिः।
V. Madhava ignores नः १८. वचसा स्तूयमानः सन् निषीदेति शेषः ८. वसिष्वा M. ९. ० दयेय D. | Sy. एतैर्युक्तस्त्वं मे होत्रं कुरु Sk.
For Private and Personal Use Only