________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११
I.25.20. ]
११०
[ १.२.१६.५. सं नु वौचावहै पुनर्यो में मध्वा तम् । होतैव क्षदंसे प्रियम् ॥१७॥
सं नु बोचावहै। त्वं चाहं च वरुण ! अधुना। संवादं पुनः पुनः कुर्वः । यतः । मे। मधुसदृशं स्तोत्रम् । संभृतं त्वं च । होतेव । प्रियम् । क्षदसे। क्षदिः शकलीभावकर्मा यथा होताऽध्रिगुं वदन् वाचा पशुं शकलीकरोत्येवमिदं तुभ्यं दत्तमिदं तुभ्यं दत्तमिति वदसि । दर्श नु विश्वदर्शतं दर्श रथुमधि क्षमि । एता जुषत म गिरः ॥१८॥
दर्श नु। दृष्टवानस्म्यहम् । इदानीम् । सर्वस्य दर्शनीयं वरुण! दर्शञ्चास्य। रथम् । भूमेः। उपरि। मम। स्तुतीः। एताः । सेवताम् ।
इमं में वरुण श्रुधी हवमद्या च मृळय । त्वामवस्युरा चके ॥१६॥ ____ इमं मे। इमम् । मे। वरुण ! शृणु। हवं श्रुत्वा । च । अद्य माम् । सुखय। त्वाम् । रक्षणेच्छुरहम्। कामये यद्वाऽभिगच्छामि। त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि । स यामनि प्रति श्रुधि ॥२०॥
त्वं विश्वस्य। त्वम् । विश्वस्य । दिवः। च। पृथिव्याः। च। राजसि। प्राज्ञ ! सः।
१७
sa
३३
१. सन्न D. २. . वहे M. D. ६. अश्नासि Sy. १०. सकलिभाव० P. ३. आवां हरिश्चन्द्रशुनःशेपौ। नौ मुञ्चेति। ११. दस्म्यवान P. महता प्रयत्नेन Sk.
पुनः सम्भूतौ। मां मुञ्चेति हरिश्चन्द्रं १२. खलु Sy. क्षिप्रम् Sk. १३. सर्वैः Sy. वा। त्वं चाहं च पुनः संवोचावहै। मां | १४. दर्शनीय M. द्रष्टारं वा वरुणम् Sk. विमुच्य मया संभाषस्व। अहमपि भवन्तं १५. Omitted by M. S. reads वरुणं
मुच्यमान इति हि तदाशास इत्यर्थः Sk. १६. दशञ्चास्य P. दर्शनं चास्य S. ४. संभूय प्रियवार्ता करवावहै Sy. | १७. सम P. D.M. १८. सेवितवान् Sy. ५. यतो यदर्थ येनोपस्तीर्याभिघार्य चाहं | १६. इमम्। मे। वरुणः। Omitted by M.
जुहुषितस्तदाज्यलक्षणं मध्वाहृतमृत्वि- | २०. अत ऊर्ध्व च Sk.. ग्भिः। यत आज्यं गृहीत्वा मां स्तोतु- | २१. सुखं य D. M. सुखाय P.
मुपस्थिता ऋत्विजः Sk.. २२. आत्मपालनतर्पणकामः Sk. ६. मधुरं हविः Sy. ७. संभृत P. २३. शब्दयामि, स्तौमीत्यर्थः Sy. आयाचे । ८. होत्रा M. यथा होता अध्रिगुप्रैषदानेनैवं | चक कान्तौ। त्वं मां पालय तर्पय चेति
त्वमपि निर्मोक्षणेन विशससीष्टं कामये Sk. २४. S. adds जीवनम् मच्छरीरम् ।...यत्र यज्ञे मदर्थ | after विश्वस्य । सर्वस्यार्थनीयस्य Sk. मध्वाहृतं यत्र च होतेव विशससि प्रियं | २५. राजन् सि P. राजन् वि M. मत्तनुं तत्र क्षिप्रं संवोचावहै पुनः Sk. | राजासि S. ईशिषेSk. २६. यज्ञवन्Sk.
For Private and Personal Use Only