________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.२.१६.१. ]
१०६
[I.25.16.
बिअ॑द्द्रपि॑ हि॑र॒ण्यय॒ वरु॑णो वस्त नि॒र्णिज॑म् । परि॒ स्पशो॒ नि वे॑दिरे ॥ १३॥
बिभ्रद्द्रापिम् । बिभ्रत् । कवचम्। हिरण्मयम्। वरुणः । आच्छादयति। रूपं दीप्तम्। परितश्चैनम्। निषीदन्ति। ज्ञापका रश्मयः ।
Acharya Shri Kailassagarsuri Gyanmandir
न यं दिप्स॑न्ति दि॒प्सवो॒ न द्रुह्वा॑णो॒ जना॑नाम् । न दे॒वम॒भिमा॑तयः ॥१४॥
न यं दिप्सन्ति । यं वरुणम् । हिंसार्थिनः । न । हिंसितुमिच्छन्ति । जनानामन्येषाम् । द्रोग्धारश्च यस्मै। न द्रुह्यन्ति । न यं चाभिमन्यन्ते । अभिमातयश्चोत्तरत्र सम्बन्धः ।
उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे असा॒म्या । अ॒स्माक॑मु॒द्रे॒ष्वा ॥ १५ ॥
उत यः । अपिच । यः । । मनुष्यैषु । अन्नम् । असाधारणम् । चक्रे सः । अस्माकमपि। उदरेषु । आकरोतु। प्रथम आकारः सप्तम्यर्थं स्फुटीकरोति ।
११४
परा॑ मे यन्ति धी॒तयो॒ गावो॒ न गव्यू॑ती॒रनु॑ । इ॒च्छन्ती॑रु॒रु॒चक्ष॑सम् ॥१६॥
8 १७
परा मे। परागच्छन्ति। मे। बुद्धयो वरुणं राजानं प्रति । यथा । गावो । गोमार्गान् प्रति
२०
३१
गच्छन्ति । इच्छन्त्यः । बहूनां • द्रष्टारं द्रष्टुम् ।
१. विद्रापि M. बिभ्रद्रापीं D. बभूवद्रावि P. २. पुष्टं स्वशरीरम् Sy. ३. परत० P. ४. सर्वतो निषण्णाः Sy. कृताकृतप्रत्यवेक्षणार्थं प्राणिनः परितो निषीदन्ति । अथवा निर्णिग् घटादिद्रव्यरूपमनात्मरूपम् । उदयोत्तरकालमाबद्ध हिरण्मयकवचो वरुणो रश्मिभिराच्छादयति घटादिद्रव्यरूपम् । रश्मिभिस्तमोऽपनीय यावत्कचिद्रूपं तत्सर्वं प्रकाशयतीत्यर्थः । तत्सहचरिताश्च देवानां स्पशः प्राणिकर्मज्ञानार्थं सर्वतो निषीदन्तीति पुराणेषु प्रसिद्धम् Sk. ५. हिरण्यस्पर्शिनो रश्मयः Sy. ६. M. reads द्रौग्धा रश्मयः स्मैनद् for द्रोग्धारश्च यस्मै न । ७. पाप्मानः Sy. तद्धिसकाश्चोरादयस्तेऽपि तं न हिंसन्ति । असुरैश्चोरादिभिर्वा प्रयुज्यमाना हिंसाश्च न हिंसन्ति । देवं वरुणं नून् वा Sk.
८. V. Mādhava ignores देवम् ६. मानुषेषु च देवेषु च Sk. १०. सम्पूर्ण चक्रे नतु न्यूनं कृतवान् Sy.
आभीक्ष्ण्येन Sk. ११. सकलमस्माकं च तिर्यक्सदृशानां नृणामुदरेषु च । आङस्त्रितयाद् आदयन्त्यौ चार्थे Sk. १२. आ चक्रे सर्वतः कृतवान् Sy. १३. सम्यगर्थं M.
१४. V. Mādhava ignores आ १५. P. D. and M. read परागच्छन्निमे १६. बुधयो M. प्रज्ञाः कर्माणि वा । धीरेव धीतिः ।... मबुद्धयो मत्स्तुतिकर्माणीति वा Sk. १७. विरणं P. १८. यस्मिन्भूप्रदेशे गावश्चरन्ति स गव्यूतिः । गाव इव स्वचरणभुवः प्रति Sk. १६. गोमार्गमनु P. मेमार्गान् M.
गोष्ठान्य लक्ष्य गच्छन्ति तद्वत् Sy. २०. च्छन्त्यः P. २१. बहुभिर्द्रष्टव्यम् Sy.
For Private and Personal Use Only