________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.25.12. ]
१०८
[ १.२.१८.२. वेद वातस्य वर्तनिमुरोॠष्वस्य॑ बृहतः । वेदा ये अध्यासते ॥६॥
वेद वातस्य। वेद । वायोः। आवासस्थानम् । विस्तीर्णस्य । दर्शनीयस्य । महतः। वेद च। नक्षत्राणि यानि दिव्यध्यासते। नि प्रसाद धृतव्रतो वरुणः पस्त्या स्वा । साम्राज्याय सुक्रतुः ॥१०॥
निषसाद । निषीदति । घृतकर्मा । वरुणः । गृहभूतासु नदीषु । साम्राज्यं कुर्वन् । सुप्रज्ञः।
अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति । कृतानि या च का ॥११॥
अतो विश्वानि । अ
गादेवंजातीयकानि। विश्वानि। आश्चर्याणि। प्राज्ञः।
अभिपश्यति यान्यनेन। कृतानि। यानि। च। कर्तव्यानि । स नौ विश्वाहा सुक्रतुरादित्यः सुपथा करत् । प्र ण ायूंषि तारिषत् ॥१२॥
स नो विश्वाहा। सः। अस्मान् । सर्वदा। सुक्रतुः। आदित्यः। शोभनेन पथा। कृणोतु । अस्माकम् । आयूंषि च। प्रतारयतु।
१. मार्गम् Sy; Sk.
१०. शोभनकर्मा Sy. सुकर्मा सुप्रज्ञश्च Sk. २. गुणैरधिकस्य Sy. महतो बलवतो ११. V. Madhava ignores आ
महतो वेगेन शीघ्रस्य। ऋष्वबृहतौ । १२. लोकानां शुभाशुभकर्माणि Sk. महति व्याप्तौ बले वेगे चेमे। १३. ज्ञाता Sk. व्याप्तस्य महाबलवतो महावेगवत १४. ० पश्यन्ति P इत्यर्थः Sk.
३. देव P. १५. लोकपालत्वाद् वरुणः ... ४. ये देवाः Sy. य उपर्यासते देवादय- यस्य प्राणिनो यानि शुभाशुभानि तस्य
स्तांश्च यो वेद तस्मै वरुणाय न तत्फलदानार्थ प्रतिपाल्यते Sk. प्रयुच्छतः। तदयागान् स्तुतीश्च कुर्व १६. विश्वाह P. एव Sk.
५. सनि P. १७. य इदं करोति सः Sk. ६. P. and D. add स before १८. सर्वता M. निषीदति। निषण्णवान् । य एतानि | १६. सुप्रज्ञः सुकर्मा वा Sk.
वेद स निषसादेति वा Sk. २०. शोभने P. अस्मान् . . . शोभनमार्गेण ७. सर्वेषां वा यज्ञस्य वा लोकपालत्वात् Sk. ___ सहितान् करोतु Sy. ८. देवीषु प्रजासु Sy. गृहेषु Sk. नयतु। सर्वदाऽभिप्रेतेषु तं तं पन्थानमुप६. कुर्वत् P. D. प्रजानां साम्राज्य- दिशतु येन प्रवृत्ता वयमभिप्रेतानि
सिद्धयर्थम् Sy. सर्वयज्ञस्याधि- प्राप्नुमः Sk. पत्याय निषीदति Sk.
| २१. प्रवर्धयतु Sy; Sk.
For Private and Personal Use Only