SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.25.12. ] १०८ [ १.२.१८.२. वेद वातस्य वर्तनिमुरोॠष्वस्य॑ बृहतः । वेदा ये अध्यासते ॥६॥ वेद वातस्य। वेद । वायोः। आवासस्थानम् । विस्तीर्णस्य । दर्शनीयस्य । महतः। वेद च। नक्षत्राणि यानि दिव्यध्यासते। नि प्रसाद धृतव्रतो वरुणः पस्त्या स्वा । साम्राज्याय सुक्रतुः ॥१०॥ निषसाद । निषीदति । घृतकर्मा । वरुणः । गृहभूतासु नदीषु । साम्राज्यं कुर्वन् । सुप्रज्ञः। अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति । कृतानि या च का ॥११॥ अतो विश्वानि । अ गादेवंजातीयकानि। विश्वानि। आश्चर्याणि। प्राज्ञः। अभिपश्यति यान्यनेन। कृतानि। यानि। च। कर्तव्यानि । स नौ विश्वाहा सुक्रतुरादित्यः सुपथा करत् । प्र ण ायूंषि तारिषत् ॥१२॥ स नो विश्वाहा। सः। अस्मान् । सर्वदा। सुक्रतुः। आदित्यः। शोभनेन पथा। कृणोतु । अस्माकम् । आयूंषि च। प्रतारयतु। १. मार्गम् Sy; Sk. १०. शोभनकर्मा Sy. सुकर्मा सुप्रज्ञश्च Sk. २. गुणैरधिकस्य Sy. महतो बलवतो ११. V. Madhava ignores आ महतो वेगेन शीघ्रस्य। ऋष्वबृहतौ । १२. लोकानां शुभाशुभकर्माणि Sk. महति व्याप्तौ बले वेगे चेमे। १३. ज्ञाता Sk. व्याप्तस्य महाबलवतो महावेगवत १४. ० पश्यन्ति P इत्यर्थः Sk. ३. देव P. १५. लोकपालत्वाद् वरुणः ... ४. ये देवाः Sy. य उपर्यासते देवादय- यस्य प्राणिनो यानि शुभाशुभानि तस्य स्तांश्च यो वेद तस्मै वरुणाय न तत्फलदानार्थ प्रतिपाल्यते Sk. प्रयुच्छतः। तदयागान् स्तुतीश्च कुर्व १६. विश्वाह P. एव Sk. ५. सनि P. १७. य इदं करोति सः Sk. ६. P. and D. add स before १८. सर्वता M. निषीदति। निषण्णवान् । य एतानि | १६. सुप्रज्ञः सुकर्मा वा Sk. वेद स निषसादेति वा Sk. २०. शोभने P. अस्मान् . . . शोभनमार्गेण ७. सर्वेषां वा यज्ञस्य वा लोकपालत्वात् Sk. ___ सहितान् करोतु Sy. ८. देवीषु प्रजासु Sy. गृहेषु Sk. नयतु। सर्वदाऽभिप्रेतेषु तं तं पन्थानमुप६. कुर्वत् P. D. प्रजानां साम्राज्य- दिशतु येन प्रवृत्ता वयमभिप्रेतानि सिद्धयर्थम् Sy. सर्वयज्ञस्याधि- प्राप्नुमः Sk. पत्याय निषीदति Sk. | २१. प्रवर्धयतु Sy; Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy