________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०७
१.२.१७.३. ]
[ I.25.8. तदिसंमानाशाते वेनन्ता न प्रयुच्छतः । धृतव्रताय दाशुपै ॥६॥
तदित्समानम्। तदानीम् । एव । सह। आगच्छतो मित्रावरुणौ। कामयमानौ। नच। प्रमाद्यतः। धृतकर्मणे। यजमानाय कर्मपौष्कल्यार्थमिति । वेदा यो वीनां पदमुन्तरिक्षेण पतताम् । वेदं नावः समुद्रियः ॥७॥
वेदा यः। प्रजानाति । यः । अन्तरिक्षेण । गच्छताम् । पक्षिणाम् । आवासस्थानं यत्र सायं वसन्ति । वेद च। नावः । समुद्रेण गच्छन्तीर्मनुष्यास्तु पततः पश्यन्ति विसृज्यमानाश्च नावो ननु तेषामावासं नच विसर्गस्थानमिति। वेद मासो धृतव्रतो द्वादश प्र॒जाव॑तः । वेदा य उपजायते ॥८॥
२०
नेत्र
मासः
। वेद । द्वादश। मासान् । धुतसन्ध्यावन्दनादिकर्मा। स्वे स्वे काले प्रजाय
३
.
मानानृतुलिङ्गः। त्रयोदशमुपजायमानमधिमासं च । वेत्ति।
१. तत्र अमानं P.
८. वेदा यः missing in M. २. तदित्-अस्माभिर्दत्तं तदेव हविः Sy. ६. S. omits यः ।
यजमानो यद्धविर्ददाति तत् Sk. १०. P. D. and M. read प्रजानामि३. साधारणम् Sy.
त्यन्तरि० for प्रजानाति। यः। साधारणं मित्रावरुणयोः Sk.
अन्तरि०। ११. ० रिक्षे M. ४. आगच्छंती D. M. आगच्छत P. | १२. पांसुवर्जितत्वाद् दुर्जेयमपि वीनां चान्येषां
तौ व्याप्नुतो भक्षयतो वा। अशू व्याप्तौ। | च पदं जानाति Sk. अश भक्षणे Sk.
१३. वदन्ति M. ५. यजमानः केवलाय वरुणायैव ददाति १४. गच्छन्तों M. गच्छन्त्यर् P.
चेदवश्यमुभावप्याशाते न प्रमाद्यतः। | समुद्रे भवाया अपि नावः पदं च यो ... अथवा आशाते इति लोटि वेद Sk. लट् ... आवां हरिश्चन्द्रशुनःशेपौ | १५. मनुष्यस्तु P. १६. वततः P. तत्साधारणमायुरश्नवावहै कामयमानौ । १७. पश्यन्ती M. न प्रमाद्यावः। अत्रापि तस् वसि। यागे | १८. M. reads न इत्येषां for नतु तेषां। स्तुतौ। यतः स्वकर्मणां परित्यक्त्रे १६. मास M. २०. द्वेद M. स्तोतृभ्यः कामानां दात्रे च वरुणाय यो २१. मासाद् P. मासश्चन्द्रमाः। 'वृको मासः' यागः स्तुतिर्वा तत्र यतो न प्रमाद्यावस्तत- इति चन्द्र। द्वादशमासा एवात्र Sk. आयुरश्नवावहै Sk.
२२. ०कर्म P. M. स्वीकृतकर्मविशेषः Sy. ६. अपरित्यक्तकर्मणेयजमानायोपकर्तुम् Sk. अपरित्यक्तकर्मा Sk. ७. अर्थमिति is missing in M. S. | २३. ० सृतु. M. तदोत्पद्यमानप्रजायुक्तान् reads oपौष्कलार्थमिति
Sy. प्रजासहितान् Sk.
For Private and Personal Use Only