________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.25.5. ]
[ १.२.१६.५. मा च। हणानस्य। मन्यवे। हिंसापरो हृणानः।
वि मृळीकार्य ते मनौ रथीरश्वं न सन्दितम् । गीविरुण सीमहि ॥३॥ ___वि मुळीकाय । सुखार्थम् । सारथिः। बद्धम् । इव। अश्वम्। तव क्रुद्धम्। मनः। स्तुतिभिः। विमोचयाम इति ।
परा हि मे विमन्यवः पतन्ति वस्यइष्टये । वयो न वसतीरुप ॥४॥ ___ परा हि मे। मम। विविधा इच्छाबुद्धयः । श्रेयइच्छार्थ वरुणं राजानं प्रति। परापतन्ति । यथा। पक्षिणः । आवासस्थानान्यनुभूतानि। उपगच्छन्ति।
कदा श्रियं नरमा वरुणं करामहे । मृळीकायोरुचक्षसम् ॥५॥ ___कदा क्षत्रश्रियम् । बलं यत्र यत्र । कदा तम्। नेतारम्। वरुणम् । अभिमुखं कुर्मः । सुखार्थम्। बहूनां द्रष्टारम्।
१
॥
१. भणानस्य M. क्रुद्धस्य Sy. इदानीं चने। विमुञ्चामः। षोऽन्तकर्मणीति
क्रुध्यतः। यः साम्प्रतमेव क्रोद्ध- श्यनि। षिक् बन्धने इत्यस्यैव वा। मिच्छति तस्यापि क्रोधार्थ मास्मान् विगतबन्धनं कुर्मस्त्वन्मनः Sk. वश्यान् कार्षीः Sk.
5. V. Mādhava ignores atur २. मन्यवेहिस्वामिके सन्ध्यावन्दनादिके व्रते | ६. भि P. १०. क्रोधरहिता बुद्धयः Sy.
प्रमादरहिता अस्यै पृथिव्यै स्यामामृता- | ११. विधा P. D. १२. बुद्धय P. कामाः स्सन्तः यच्चिद्धि यद्यन्तवान्यमनुष्यवत् Sk. १३. श्रेयस M. अतिशयेन असत्यस्तेयादिकरणाद्वततमन्वहं हिंसा- वसुमतो जीवनस्य प्राप्तये Sy. वसुनः। मस्ततस्त्वां स्तुम इति सूक्तोपक्रमेषु प्राप्तये । इष् गतौ। धनस्याधिगत्यै Sk. क्रियापदमनेकत्र दृष्टमिति मा नो वधाय | १४. विविधं त्वां प्रति प्राप्नुवन्ति Sk. मास्मानायुधाय हन्त्रे ऋद्धस्य स्वभूताय । १५. S.omits अनुभूतानि.
वशन्नयो मा च हृणानस्य मन्यवे P. १६. V. Madhava ignores हि ३. आत्मनो जीवितलक्षणाय सुखाय Sk. Pu. Omitted by M. S. adds sit: ४. रथस्वामी Sy. रथे सम्यग् बद्धमश्वं after यत्र यत्र। बलसेविनम् Sy.
रथीर्यथा विमोक्ष्यति तद्वत् Sk. क्षत्रं बलधनयोः। तद्यत्र श्रयति तम् । ५. सम्यक् खण्डितं दूरगमनेन श्रान्तम् । बलवन्तं धनवन्तं वा Sk.
यथा स्वामी श्रान्तमश्वं घासप्रदानादिना | १८. कद P. १९. नराकारम् Sk.
प्रसादयति तद्वत् Sy. ६. क्रुद्ध P. २०. अस्मिन्कर्मण्यागतं करवाम Sy. ७. विशेषेण बध्नीमः, प्रसादयाम इत्यर्थःSy. २१. मज्जीवनसुखाय Sk. २२. बहुदर्शनं वा
विगतान्तकर्मा करोमि। वेः स्यतिविमो- विमोचनविलम्बनात् परिदेवनषा Sk.
For Private and Personal Use Only