________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.२.१६.२. ]
[ I.25.2.
१
8
अवश्लथय। अवमम्। अत ऊर्ध्वम् । अदितेः पुत्र ! त्वत्स्वामिके । ससन्ध्यावन्दनादिके व्रते ।
1
१० ११
प्रमादरहिताः । अस्यं पृथिव्यै । स्यामामृताः सन्तः ।
१०५
I. 25.
यच्चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम् । मनी॒मसि॒ द्यवि॑द्यवि ॥ १ ॥
यच्चिद्धि। यत्। वयम्। तव। अन्यमनुष्यवत्। असत्यस्तेयादिकरणाद् व्रतम् ।
१६
१५
१७
१३
अन्वहम् । हिंसामस्ततस्त्वां स्तुम इति सूक्तोपक्रमेषु क्रियापदमनेकत्र न दृष्टमिति ।
१. M. reads अव मम् for अवश्लथय । अवमम् । पादयोर्बद्धम् Sk.
२. अतजूर्धम् P.
Acharya Shri Kailassagarsuri Gyanmandir
मानौ वधाये नवे जिहीका॒नस्य॑ रीरधः । मा हु॑णा॒नस्य॑ म॒न्यवे॑ ॥२॥
२१
२२
मा नो वधाय। मा । अस्मान्। आयुधाय । हन्त्रे । क्रुद्धस्य स्वभूताय । वशं नय ।
अथ पाशत्रयविमोक्षानन्तरमेव Sk.
३. अभितो D. अदित्ये P. ४. वृत्र P. ५. त्वं स्वामिके P.
६. ससध्यवन्दनादिक P.
त्वदीये कर्मणि Sy. तव यागकर्मणि त्वद्देवत्येऽस्मिन् यागे Sk. व्रतमिति कर्मनाम । निवृत्तिकर्म वारयतीति सतः । इदमपीतरद् व्रतमेतस्मादेव वृणोतीति सतः । अन्नमपि व्रतमुच्यते यदावृणोति शरीरम्। N. 2. 13.
७. अपराधरहिता: Sy. अपगतपापाः Sk. ८. खण्डन राहित्याय Sy. वागर्थम् Sk. 8. M. reads पृथिव्यस्था माता for पृथिव्यै । स्यामामृताः । १०. सन्ता P. ११. Ms. D. puts the figure ॥२४॥
here to indicate the end of the twenty-fourth hymn. No such number is given in P. and M. १२. अयं P. D.
१३. हे वरुण यथा लोके विशः प्रजाः कदा
चिप्रमादं कुर्वन्ति तथा वयमपि ते तव सम्बन्धि यच्चिद्धि यदेव किञ्चिद् व्रतं कर्म द्यविद्यवि प्रतिदिनं प्रमिनीमसि प्रमादेन हिंसितवन्तस्तदपि व्रतं प्रमादपरिहारेण साङ्ग कुर्विति शेष : Sy. १४. यागकर्म Sk.
१५. ० मंस्तत D. प्रमादेन करणमस्य यागस्य हिंसा यद्यप्यन्यमनुष्यवद् अहन्यहनि प्रमादेन यागं कुर्मस्तथापि मास्माकं तापाय हननाय च पूर्वक्रुद्धस्य वशं नैषीरिति वा Sk.
१६. ०पमेषु P. १७. Omitted by M. १८. V. Mādhava ignores चित् ।
हि । प्र । देव । वरुण ।
१६. आधाय M. तापाय Sk.
For Private and Personal Use Only
त्वत्कर्तृकाय वधाय Sy.
२०. हन्तुः पापिहननशीलस्य तव सम्बधिने Sy. हननाय Sk. २१. अनादरं कृतवतः Sy.
२२. संसिद्धान् विषयभूतान् मा कुरु Sy. योऽस्मान् ताडयति मारयति च तस्य पूर्वक्रुद्धस्य मा वश्यान् कार्षीः Sk.