SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ I.24.15.] [ १.२.१५.५. अदितेः पुत्रम् । तम् । वरुणः । अवसृजतु । विद्वान् । अहिंसितः । पाशान् । विमुमोक्नु पाशविमोचन फलमवसर्गस्य। अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविभिः । क्षय॑न॒स्मभ्यमसुर प्रचेता राजन्नेनीसि शिश्रथः कृतानि ॥१४॥ अव ते हेळ:। अवगच्छत्विति । याचामहे । विनाशयामः । तव । वरुण ! नमस्कारैः। क्रोधम् । अव । यज्ञैः । हविभिश्च । निवसन् । अस्मदर्थम् । बलवन् ! प्राज्ञ ! राजन्! कृतानि । पापानि । विनाशय। उदुत्तमं वरुण पार्शमस्मदाधमं वि मध्यमं श्रेथाय । अथा वयमादित्य व्रते तवानागसो अदितये स्याम ॥१५॥ उदुत्तमम् । उत्तमम् । वरुण ! पाशम्। उच्छ्लथय । अस्मत्तः । मध्यमम् । विश्लथय । ___२१ १. भीतो D. अदितो P. पनीतहेळस्त्वम्। क्षि निवासगत्योः । २. वरुण D. निवसन् इहागच्छन् वा Sk. होति यच्छब्दात् तच्छब्दश्च । १४. अस्मद्दक्षं M. तस्मादार्तानुकम्पत्वादेनं शुनःशेपं राजा १५. बलवत् P. D. M. वरुणोवसृज्यात् । अवसर्गोऽभ्यनुज्ञा । अनिष्टक्षेपणशील Sy. जीवत्वयं मैनं मारयतेत्येवमनुजानीया- असवः प्राणाः। मतुपि रः। प्राणबदित्यर्थः Sk. लवन् ! Sk. ३. अनुज्ञायास्मदातां वा जानन् Sk. | १६. प्राज्ञा M. ४. सिता P. १७. दीप्त ईश्वरो वा Sk. ५. पाशात् P. D. १८. पापानि श्लथय। अस्माभिः कृतानि ६. विमोक्तु D. मन्दविपाकानि कुरु। पूर्वकृतपाप७. ०विमुमोधनं P. रेवाह बन्धनमरणे प्रापितः। तान्य८. V. M. ignores राजा तोपि तावत् शिथिलय येन पुनरीदृशं ९. हेला D. दुःखं न प्राप्नुयाम्। एनांसीति पाशा १०. ०तीति P. एव वाऽभिप्रेताः। अस्मत्पित्रा कृतान् ११. वरुणं परितोष्य क्रोधमपनयामः Sy. पाशान् शिश्लथो मुञ्च Sk. अपनयामः Sk. १९. ०शयः M. शिथिलानि कुरु Sy. १२. ०शयामासः M. २०. ग्रीवायां बद्धमूर्ध्वम् Sk. १३. अस्मिन् कर्मणि निवसन् Sy. २१. अश्वथय P. उच्छ्व थय M. नमस्कारस्तुतिसोमयागपुरोडाशादिभिर- | २२. कट्यां बद्धमपि Sk. २३. विश्लिषय P. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy