________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३
१.२.१५.३. ]
[ I.24.13. तत्त्वा यामि ब्रह्मणा वन्दमानुस्तदा शास्ते यज॑मानो हविभिः । अबळमानो वरुणह बोध्युरेशंस मा न आयुः प्र मोपीः ॥११॥
तत्त्वा यामि । तत् । त्वाम् । अहम् । याचामि । स्तोत्रेण । वन्दमानः । तदेव च । आशास्तेज्यं च हरिश्चन्द्रः । यजमानः । हविर्भिस्तत् त्वम् । अत्रुध्यन् । वरुण ! इह । बुध्यस्व तदाह। बहुस्तोत्र!। मा। अस्माकम् । आयुः । प्रमोषीरिति।
तदिन्नक्तं तद्दिवा मामाहस्तदयं केतो हृद आ वि चष्टे । शुन शेपो यमद्गृभीतः सो अस्मानाजा वरुणो मुमोक्तु ॥१२॥
तदिन्नक्तम् । तद् । एव । नक्तं । तद् । दिवा। मह्यं । सर्वे कथयन्ति-वरुणस्त्वां मोक्तुमीष्ट इति । तद् । एव । हृदयस्य । च । प्रज्ञा । मह्यं विचष्टे-ममापि तथा बुद्धिर्भवति । यूपे बद्धः शुनःशेपः। यं देवम् । आहूतवान्। सः। राजा। वरुणः । अस्मान् । मुमोक्तु ।
शुनःशेपो ह्यहृद्गृभीतस्व॒िष्वोदित्यं द्रुपदेषु बुद्धः । अवैनं राजा वरुणः ससृज्याद्विद्वाँ अदब्धो वि मुमोक्तु पाशान् ॥१३॥ शुनःशेषः। शुनःशेषः। ह्ययम् । आहूतवान् । गृहीतः । त्रिषु। यूपस्य स्थानेषु । बद्धः।
१. P. and D. read तत्वा for तत् त्वा ब्राह्मणावा त्वद्विदःप्राणाधिदेवतावा Sk. २. P. and D. read तत्वाम् for तत्। १२. तदेव कर्तव्यत्वेनाविचष्टे। सर्वतो विशेषेण त्वाम् ।
३. वन्दमानास्तु प्रकाशयति Sy. आभिमुख्येन कथयति । देव P. D. M. तदायुरेव Sk.. हृदयेनाप्यहं तदेव जानामीत्यर्थः। किं ४. अनादरमकुर्वन् । 'हेड अनादरे' Sy. पुनस्तद् वरुण आर्तानामातिहर इत्ये
प्रार्थयते Sk. ५. P. D. and M. तल्लोकतः स्वतश्च जाने Sk.
read तत्वम् for तत् त्वम्। स त्वम् S. १३. बन्धः M. १४. अयं M. ६. इह कर्मण्यवस्थायां वा वर्तमानयो- | १५. अस्मान् शुनःशेपान् Sy. रावयोः Sk.
१६. बन्धान्मुक्तं करोतु Sy. ७. बहुभिः स्तुत्य ! Sy.
१७. ०शेफं D. ०शेप M. १८. ०शेफः D. ८. P. reads बहुस्तोत्रास्माकं and M. | शेपे M. १६. ह्यसम् P. २०. बन्धनाय
बहुस्तोत्रमस्माकं for बहुस्तोत्र! मा। गृहीतः Sy. २१. पशोस्त्रिषु बन्धनं न अस्माकम्।
युज्यते । तत् पुरुषपशुत्वात् । न चेद् विश६. तदित्तदेव वरुणविषयं स्तोत्रम् Sy. सने निश्चलो न स्यादिति पादयोः कट्यां १०. मह्यं शुनःशेपाय Sy. ११. सर्व M. च बध्यते Sk. २२. द्रोः काष्ठस्य यूपस्य
कर्तव्यत्वेनाभिज्ञाः Sy. मह्यमाहुर्ऋषयो । पदेषु प्रदेशविशेषषु Sy. २३. वधः P.
For Private and Personal Use Only