________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
[ १.२.१४.५.
I.24.10. ]
शतं ते राजभिषजः सहस्रमुर्वी गंभीरा सुमतिष्टे अस्तु । बाधस्व दूरे निऋतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्य॒स्मत् ॥६॥
शतं ते। शतम् । ते। राजन् ! भैषज्यानि । सहस्रं च । विस्तीर्णा । गम्भीरा मद्विषया। सुमतिः। तव । अस्तु । स त्वम् । अस्मत्तः। कृच्छम् । दूरे। पराझमुखम् । बाधस्व । कृतम्। च पापम्। प्रमोचयेति।
अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिदिवेयुः । अदब्धानि वरुणस्य बृतान विचाकशचन्द्रमा नक्तमेति ॥१०॥
अमी य ऋक्षाः। नक्षत्राणि। रात्रौ। दृश्यन्ते। क्व तानि। दिवा। गच्छन्ति तथा। दीप्यमानः। चन्द्रः। रात्रौ। गच्छति। भवति च दिवा तिरोहितस्तानीमानि। शत्रुभिरहिंसितानि। वरुणस्य । व्रतानीति ।
१३
१. शतं ते omitted by M.
क्वापि गच्छन्तीति।...चिदपौ। कुहचिद् २. सहस्रमपि Sk.
दिवा इति समानाधिकरणे वा। आङम३. भेषज्यानि M. P. adds भैषज्यानि ध्याहरतीयश्च। क्वचिदहन्यागच्छन्ति। सहस्रं च before भैषज्यानि।
क्वचिदेवाहनि दृश्यन्ते। न सर्वेष्वहस्सु। बन्धनिवारकाणि शतसंख्याकान्यौषधानि यदा सूर्यस्य समस्तग्रहणं भवति तदेव वैद्या वा सन्ति Sy.
नक्षत्राणि दृश्यन्तेऽहनि Sk. अस्मदादीनामार्तानां जीवनोपाया १३. M. reads यदि वा for च दिवा। एतद्वन्तो वैद्या वा Sk.
१४. इति omitted by P.. ४. तवास्मदनुग्रहबुद्धिर्गाम्भीर्योपेता स्थिरा- कर्माणि। वरुणः ... तान्येतानि
स्तु Sy. अन्यर्दुरवगाहा च शोभ- नक्षत्ररूपाणि करोति। कथम्। वरुणो नानुग्रहात्मिका बुद्धिस्तवास्मास्वस्तु। हि दिवा स्वभासा नक्षत्राणां भासः अस्मदनुग्राहको भव Sk.
छादयति। न रात्रौ। ततो रात्रौ दर्श५. गम्भीरा मद् is missing in M. नमहन्यदर्शनं तेषाम्। नैषामेव । ६. अस्मदनिष्टकारिणीं पापदेवताम् Sy. चन्द्रमसोऽपि दीप्तिर्वरुणकर्मणा। मृत्युदेवतां निऋतिम् Sk.
काश दीप्तौ। शत च। विविधं दीप्य७. दूरमपराङमुखं P. and D.
मानश्चन्द्रमा रात्रावागच्छति । ___ अस्मत्तो व्यवहिते देशे स्थापयित्वा Sy. एषोऽपि वरणकर्मणा। कथम। तदीयो ८. दूरं गमय Sk.
ह्येको रश्मिः सुषुम्णाख्यः। स चन्द्रमसं ६. प्रकर्षेण मुक्तं नष्टं कुरु Sy.
दीप्यते। तेन । अथवा य इति व्यत्ययेन ____अपनय Sk.
बहुवचनं पुंल्लिङ्गता च। ददृश्रे, १०. ऋक्षाः स्तृभिरिति नक्षत्राणाम्। नक्ष- ईयुः, एति, इति क्रियाभिरेव सम्ब
त्राणि नक्षतेगतिकर्मणः।... ऋक्षा ध्यते। न ऋौर्यदिमानि नक्तं दृश्यन्ते
उदीर्णानीव ख्यायन्ते। N.3.20. यच्च दिवा क्वापि गच्छन्ति यच्च चन्द्र ११. सप्त ऋषयः। यद्वा ऋक्षाः सर्वेऽपि एति दीप्त एतानि त्रीण्यपि वरुणस्यानक्षत्रविशेषाः Sy.
हिसितानि कर्माणि Sk. १२. क्वापि गच्छेयुः, न दृश्यन्त इत्यर्थः Sy. | १५. V. M. ignores अमी। ये। निहि
दिवा नैतानि दृश्यन्ते। अतो न जानीमः । तासः। उच्चाः। चित्।
For Private and Personal Use Only