SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १.२.१४.३. ] भवति । अस्माकम् । अन्तरमृतानाम् । निहितानि । भवन्तु । १०१ प्रज्ञानानि । उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॑मन्ये॑त॒वा उ॑ । अ॒पद् पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृदया॒विध॑श्चित् ||८|| १. तथा सति प्रज्ञापकाः प्राणा... अस्मासु स्थापिताः स्युः, मरणं न भविष्यतीत्यर्थः Sy. २. M. reads भवतास्माकं for भवति । अस्माकम् । ३. P. reads अदृतानान्निनितानि M. reads अम्याकानाभिहितानि for अमृतानाम् । निहितानि । य इदं करोति तस्य प्रसादेनास्माकं मनसि निहिताः प्रज्ञाः स्युः । अभि शे । जीवनाशेयम् । जीवत एवान्तः प्रज्ञाः स्युर्न मृतस्य । अथवा 'पिशरचक्षश्च केतवः ।' इति रश्मौ । ते प्रज्ञानात्मकाः । ते चक्षुद्वरिणान्तन भवेयुः । चक्षुषा रश्मीन् पश्येमेति प्रार्थ्यते । मुमूर्षूणां हि चन्द्रमा इव आदित्यो दृश्यते । न रश्मिप्रादुर्भावः । आदित्यरश्मिदर्शनद्वारेण चिरजीवित्वमाशास्यते Sk. ४. तस्यानुपूर्वेण गन्तुम् । सूर्योऽन्वेतीत्येवमर्थं खे उरुं पन्थानं कृतवानित्यर्थः Sk. ५. वार्थानम् P. ६. अनालबलन्त० P. पादरहिते Sy. यत्र पदं निधातुं न शक्यतेऽप्रतिष्ठितत्वात् तदपद मन्तरिक्षम् । Acharya Shri Kailassagarsuri Gyanmandir उरुं हि। विस्तीर्णम् । हि। राजा । वरुणः । चकार । सूर्यस्य । गमनार्थम् । पन्थानं ततोऽ 9 C ह १० यम्। अनालम्बनेऽन्तरिक्षे। कृतवान् । सूर्यस्य । पदानि । प्रतिधातुं पन्थानं सोऽयम् । हृदयाविधः। शत्रोरपवक्ताऽस्तु पराभवत्वयमिति वदतु । १३ १४ १५ [ I.24.8. तत्रात्मीयौ पादौ निधातुं करोति । •. अप्रतिष्ठितेऽप्यन्तरिक्षे निधत्ते Sk. पादौ ७. पादौ प्रक्षेप्तुम् Sy. ८. प्रतिधात्वं D. ६. पन्धा P. पूर्वत्र रथस्य मार्गः, अत्र पादयोरिति शेष: Sy. यद्वा-अपदे यूपे बद्धेन मया गन्तुमशक्ये भूप्रदेशे पादौ प्रक्षेप्तुमुपायं बन्धविमोचनरूपं करोत्वित्यर्थः Sy. १०. धोयं P. ११. 'दुर्धियो हृदयाविधः । इति शत्रौ । परुषवचनायोग्य व्यवहारसमाचरणादिभिर्यो हृदयं विध्यति तस्य । अपेत्य वक्ता वा अपवक्ता । वक्तुं समर्थेभ्यः पृथग्भूय एक एव वक्ता यावत् किञ्चिद् दुर्वचस्तस्य सर्वस्य । हृदयाविधः । चिदपौ ङसो निर्देशात् सकाशादिति च । यो हृदयं विध्यति । विध सम्यग् ज्ञाने । हृदयेन वा । तस्यापि सकाशात् । हृदयज्ञस्यापि सकाशादपेत्य दुर्वचनीयस्य वक्तेति वा Sk. १२. ०वत्तास्तं D. ० वक्तास्त्व P. शत्रोरप्यपवक्ता, अपवदिता, निराकर्ता भवतु Sy. १३. पर भावत्वयमिति P. परादवत्वयमिति M. For Private and Personal Use Only १४. वदत्य P. १५. V. M. ignores उ । उत । चित् ।
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy