________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
I.24.7. ]
[ १.२.१४.२.
न॒हि ते॑ च॒त्रं न सहो॒ नम॒न्युं वय॑श्च॒नामी प॒तय॑न्त आ॒पुः । नेमा आपो॑ अनिमि॒षं चर॑न्ति॒र्न ये वात॑स्य प्रमि॒नन्त्यभ्व॑म् ॥६॥
१००
नहि ते। नहि। तव वरुण ! बलम् अभिभवसामर्थ्यम् । शत्रूणामभिमननं च। महता
४
५
वेगेन पतयन्तः । श्येनादयः । अपि । आपुः । न च । इमाः । आपः । सततम् । चरन्त्यः । न च । ये
१०
पर्वतादयः । वातस्यापि । महत्ताम् । प्रहिंसन्ति ।
Acharya Shri Kailassagarsuri Gyanmandir
अ॒बुध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूप॑ ददते पू॒तद॑क्षः । नी॒चीनः स्थुरु॒परि॑ बु॒ध्न ए॑षाम॒स्मे अ॒न्तनि॑हि॑ताः के॒तव॑ः स्युः ॥७॥
૧૧
१२
१३
१४
अबुध्ने राजा। अमूलेऽनालम्बनेऽन्तरिक्षे । वरुणः । राजा । तेजस उदकस्य वा । सङ्घातम् । ऊर्ध्वम् । धारयति । शुद्धबलः। ते च रश्मयो नीचीनाग्राः । तिष्ठन्ति । तेषामेषाम्। मूलम् । उपरि
१७
q=
२०
१. वरुणश्चात्रोक्तस्थान आदित्यः Sk. २. बलमिवभवसामर्थ्यं P. त्वदीयं शरीरबलम् । त्वदीयं पराक्रमं तव सामर्थ्यम् Sy.
धनबलं वा सेनालक्षणम् । सेनापतिः •. सहः शारीरं बलमपि Sk.
३. त्वदीयं कोपमपि । त्वयि क्रुद्धे सति सोढुमशक्ता इत्यर्थः Sy. नापि क्रोधम् Sk.
४. वतयन्तः P. पक्षिणोऽप्यमी गच्छन्तो
न प्राप्नुवन्ति • अतिमहत्त्वा तवैतानि न प्राप्युः Sk.
५. P. and D. read व्यापु: for अपि । आपुः ।
६. वायोर्गतिविशेषाः Sy.
७. पर्वत पर्वानिव भावयो P. ८. ये वायोहिंसन्ति गतेर्महत्त्वात्तेऽपि न । मरुतो मनआदयो वा । . वयांस्यापोऽतिवेगवन्तोऽन्येऽपि त्वत्क्षत्रहो मन्यूनामन्तं न प्रापुः । Sk. ६. वेगम् Sy.
१०. ०सति P.
अतिक्रमं कर्तुं न शक्ता
इत्यर्थः Sy. ११. नबलेनान्त० P.
बुधनमधोभागः । स इतरयोर्भागयोराश्रयः । बुधनत्वाश्रयत्वयोः संबन्धाद् बुधनशब्देनाश्रयो लक्ष्यते । अबुध्नेऽनालम्बनेऽन्तरिक्षे Sk.
१२. ईश्वरो दीप्तो वा Sk.
१३. आमि ङस् । रश्मीनाम् Sk.
१४. संयातम् P. D. M.
१५. ऊर्धम् D. ऊर्द्धम् P. १६. धारगति D.
१७. शुद्धञ्चलः P.
१८. रमयो P.
१६. नीवीनाग्राः । M. अधोमुखाः Sk.
for
२०. P. reads तिष्ठन्तेषामेषा तिष्ठन्ति । तेषामेषाम् । D. reads तेषामेषा for तेषामेषाम् ।
एषां वनानां स्तूपमबुध्ने ख आदित्य - मण्डलस्योर्ध्वं नीचीनांश्च भुवि रश्मीन् धारयति । परः पादोऽन्यार्थः । तत्सम्बन्धार्थं यत्तदौ स्तः Sk.
For Private and Personal Use Only