________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.२.१३.५. ]
[ I.24.5. यश्चिद्धि त इत्था भगः शशमानः पुरा निदः । अद्वेषो हस्तयोर्दधे ॥४॥
यश्चिद्धि। ये एवंविधः। भगः । सर्वेरेव स्तूयमानः। द्वेष्ट्वर्जितः । निन्दितुर्मनुष्यात् । पूर्वमेव । स्तोतुर्हस्तयोः । इत्थम् । निदधे । उत्तरत्र सम्बन्धः ।
१४
भगंभक्तस्य ते वयमुर्दशेम तवाव॑सा । मूर्धानं राय आरभे ॥५॥
भगभक्तस्य। तेन भाग्येन संभक्तस्य । तव। वयम् । रक्षणेन। उद्वयाप्नुमः। धनस्य। परमं पदम् । आरब्धुम् ।
१. यच्चिद्धि P. D.
अर्थयोजना पूर्वानपेक्षया। इत्थाऽ२. यं D.
मुत्रार्थे। भगो धनम्। यत्तवामुत्र ३. भागः D.
स्वर्गे धनं तत् स्तुवन्नहं मन्निन्दितुः भजनीयः Sk.
पूर्वं द्वेषवजित आत्मनो हस्तयोः ४. ०रपि D.
धारयेयम्। मह्यं तद् दद्याः। यद्वृत्ते५. द्वेव० P.
नासम्बन्धात् छान्दसत्वान्निधाताभाव निन्दायाः पूर्व स्वकीयत्वेन व्यवस्थिते |
इति व्याख्येयम् Sk. सति तदानीं द्वेषरहितः Sy.
६. निदधातु P. नहि कस्यचित्प्राणिन आयुस्तदंशं वा | १०. V. M. ignores चित् । हि। ते। द्वेष्टि। कदा पुनरायुर्भागमायुरेव ११. धनेन संयुक्तस्य Sy. वाभियाचध्वे Sk.
__भगो देवस्तेनापि सेवितस्य। भजनीयेन ६. निन्दितुं M.
हविषा स्तुत्या वा नृभिश्च सेवितस्येति अत्यन्तनिन्दितात् तिर्यक्पशुसदृशा
वा Sk. न्मरणात् पुरा। यावत् तिर्यपशवद- १२. कव D. त्यन्तकुत्सितं विशस्यमाना म्रियामहे। १३. चयं P. D. M. निन्दतिविंशसनार्थ एव वा। पुरा | १४. उद्याप्तुमः M. विशसनात्। विशसितुर्वा । यावन्न उध्याप्तुं .... मः D. विशस्यामह इत्यर्थः Sk.
त्वदीया वयमतोऽप्यूर्वमायुः प्राप्नु७. तुर्ह० P.
याम। तव पालनहेतुना। त्वयाऽतो तव हस्तयोः Sy.
मरणाद्रक्षिताः सन्त इत्यर्थः Sk. हे सवितः यस्तव हस्तयोर्निहितः Sk. १५. उत्कर्षम् Sy. मूर्धानं च प्राप्नुयाम। ८. P. reads हस्तयोतित and D. ___उत्कृष्टं च धनमुपभोगान् यागान् वा
reads हस्तयोरितं for हस्तयोः। आरब्धुमुपभोक्तुं यष्टुं वा Sk. इत्यम्।
| १६. आरब्धाः P. स इत्थंभूतः। इत्था सत्ये। अवि- आरब्धाम् M. D. संवादः। ... एवमन्यथा वास्या १७. V. M. ignores ते।
For Private and Personal Use Only