SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८ I.24.3. ] [ १.२.१३.३. I.24. कस्य नूनं कत॒मस्यामृतानां मनामहे चारु देवस्य नाम । को नौ मह्या अदितये पुनत्पितरं च दृशेयं मातरं च ॥१॥ कस्य नूनम् । अथ शौनश्शपम् । कैः कतम इति प्रजापति पृच्छति । इदानीं देवानां मध्ये । कस्य। शोभनम्। नाम। वयमुच्चारयामः । स प्रजापतिः। मुमूर्पूनस्मान् । पुनरपि। महत्यै। पृथिव्यै । ददातु ततोऽहम् । मातापितरौ पश्येयम् । अनया गतोत्तरेति। अग्नेयं प्रथमस्यामृतानां मनामहे चारुं देवस्य नाम । स नो मह्या अदितये पुन त्पितरं च दशेयं मातरं च ॥२॥ अभि त्वा देव सवितुरीशान वायीणाम् । सदावन्मागमीमहे ॥३॥ अभि त्वा देव । अभियाचामहे । देव ! सवितः! त्वाम् । धनानाम् । ईश्वरम् । नरपशोरात्मीयं भागम् । सदा। रक्षितः। १. तस्य D. पुनर्ददातु यथाऽन्या देवता अपि २. शुनःशेपं M. स्तुमः Sk. ३. Omitted by P. १२. कुतो D. इतो P. ४. प्रप्रजा० P. १३. ०पिततोरा D. ५. पृच्छन्ति D. तेन दानेनाहममृतः सन् पितरं मातरञ्च ६. तदानीं P. पश्ययम् Sy. ७. तस्य M. १४. अनया यमनया P. कः प्रजापतिः ... कस्य प्रजापतेः | १५. देवं D. सर्वप्राणिनां सुखतमस्य Sk. १६. वरणीयानां धनानाम् Sy. ८. उच्चार च म. P. स्तुमः Sk. वरणीयानामीश्वरमायुरादीनाम् Sk. ६. स्व P. १७. ० रास्मीयं P. १०. को देवो मां मुमूर्षुमपि महत्यै पृथिव्यै १८. भजनीयं धनम् Sy. आयुषो भागम् । ... दद्यात् Sy. तद्धि सर्वप्राणिनो भजन्त इति। आयुर्वा ११. स्तुतः सः अस्मभ्यं महतेऽदीनत्वाय पुन- तवंशं वा ईमहे । योऽन्यतमो भाग रायुर्ददातु। महददीनत्वमिति। अमि उच्यते Sk. वा । येनाहमेषां वशवर्तितामतीतः १६. क्षित P. क्षिता (?) D. सन् पुनरपि महददीनत्वं गच्छामीति मरणादिभ्यः सर्वदा प्राणिनां रक्षितः वा। अदितिर्वाग्वा। महतीं वाचं Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy