________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.२.१२.४. ]
[ I.23.24. यत् । वा। अहमद्रोग्धव्येभ्यः पित्रादिभ्यः । अभिदुद्रोह । यत् । वा। शप्तवानस्मि । अनृतमानृतेऽर्थे शपथं कृतवानित्यर्थः।
आपो अद्यान्वचारिएं रसैन सम॑गस्महि ।
पयस्वानग्न अा गहि तं मा सं सृज वर्चसा ॥२३॥ आपो अद्य। उदकानि । अद्य । अन्वचारिषम्। अपां रसेन च। सङ्गता उक्तैकवचनबहुवचनयाः सङ्गतिः। रसवान् । अग्ने ! मत्समीपम्। आगच्छ। तम्। मां त्वम् । वर्चसा। संसृजाप्सु स्थितेति।
सं माग्ने वर्चसा सृज सं प्र॒जया समायुषा ।
विद्युमें अस्य देवा इन्द्रौ विद्यात्सह ऋषिभिः ॥२४॥ सं माग्ने। संसृज। माम् । अग्ने ! । वर्चप्रभृतिभिः। तम् । माम् । देवादयश्च । जानीयुः।
१. याद्याहमन्द्रोन्धव्येभ्यः M.
__ मह्यं दातुमिति वा Sk. अहं यजमानः . . . सर्वतो बुद्धिपूर्वकं | ११. अस्मिन्कर्मण्यागच्छ Sy. द्रोहं कृतवानस्मि Sy.
| १२. योऽहं हविता स्तोता वा तं मां दीप्त्याs यच्चाहमद्रोग्धव्यं मनसा द्रुग्धवान् . न्नेन वा सम्बन्धय। वर्गों मह्यं देहीतन्मानसं पापं च Sk.
त्यर्थः Sk. २. हभिदु० P.
| १३. P. reads म्मात्वं for तम् । मां त्वम् । ३. अन्नतमन्नते० M. अनृतमनृते. S. | १४. ०जताप्सु P. मां तेजसा संयोजय Sy. अपि चानृतमुक्तवान् इति Sy. १५. P. reads मग्ने for माम् । अग्ने।
कृष्टवान वाचिक प्यनतमपन- | १६. वर्चसः प्र० M. समो बहत्वात यत। आपो मदीयमनृतवचनजनितं च सजेरपि। दीप्त्याऽन्नेन वा संबन्धय । Sk.
पुत्रेण च संबन्धय जीवितेन च सम्बन्धय । ४. V. M. ignores उत
त्वत्प्रसादाज्जीवाम च Sk. ५. ध M.
१७. M. reads संमा for तम् माम् । ६. अपोऽद्याहमागतवान्। यदपां माहात्म्य अस्य मे मे यजमानस्य. तत्प्रकाशितम् Sk.
जानीयुः Sy. १८. सोमपातारः Sy. ७. जलान्यनुप्रविष्टोऽस्मि Sy.
१९. जानीयः P. एतं कामम् । 5. Omitted by P. and D. . . . ज्ञानेन चात्र करणं लक्ष्यते।
अतो 'यां यां देवतां निराह तस्यास्तस्या- कुर्यान्मम वर्चः प्रजायुष इत्यर्थः। स्ताद्भाव्यमनुभवति' (N. 13. 13.) लोके हि यः प्रार्थनया कारयितुमिष्यते इति स्मरणात्। ताद्भाव्यप्रतिपत्तेरपां स उच्यत इदं जानीहीति Sk. रसेन सङ्गता वयम् Sk.
२०. Ms. D. puts the figure ९. Omitted by P.
॥२३॥ here to indicate the १०. अवसान् P. जले वर्तमानत्वेन पयो- end of the twenty-third
युक्तः Sy. पयस्वान् हविष्मान्। hymn. No such number मया उपकल्पितहविष्कः सन् इति वा ।' is given in P. and M.
For Private and Personal Use Only