SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.२.१२.४. ] [ I.23.24. यत् । वा। अहमद्रोग्धव्येभ्यः पित्रादिभ्यः । अभिदुद्रोह । यत् । वा। शप्तवानस्मि । अनृतमानृतेऽर्थे शपथं कृतवानित्यर्थः। आपो अद्यान्वचारिएं रसैन सम॑गस्महि । पयस्वानग्न अा गहि तं मा सं सृज वर्चसा ॥२३॥ आपो अद्य। उदकानि । अद्य । अन्वचारिषम्। अपां रसेन च। सङ्गता उक्तैकवचनबहुवचनयाः सङ्गतिः। रसवान् । अग्ने ! मत्समीपम्। आगच्छ। तम्। मां त्वम् । वर्चसा। संसृजाप्सु स्थितेति। सं माग्ने वर्चसा सृज सं प्र॒जया समायुषा । विद्युमें अस्य देवा इन्द्रौ विद्यात्सह ऋषिभिः ॥२४॥ सं माग्ने। संसृज। माम् । अग्ने ! । वर्चप्रभृतिभिः। तम् । माम् । देवादयश्च । जानीयुः। १. याद्याहमन्द्रोन्धव्येभ्यः M. __ मह्यं दातुमिति वा Sk. अहं यजमानः . . . सर्वतो बुद्धिपूर्वकं | ११. अस्मिन्कर्मण्यागच्छ Sy. द्रोहं कृतवानस्मि Sy. | १२. योऽहं हविता स्तोता वा तं मां दीप्त्याs यच्चाहमद्रोग्धव्यं मनसा द्रुग्धवान् . न्नेन वा सम्बन्धय। वर्गों मह्यं देहीतन्मानसं पापं च Sk. त्यर्थः Sk. २. हभिदु० P. | १३. P. reads म्मात्वं for तम् । मां त्वम् । ३. अन्नतमन्नते० M. अनृतमनृते. S. | १४. ०जताप्सु P. मां तेजसा संयोजय Sy. अपि चानृतमुक्तवान् इति Sy. १५. P. reads मग्ने for माम् । अग्ने। कृष्टवान वाचिक प्यनतमपन- | १६. वर्चसः प्र० M. समो बहत्वात यत। आपो मदीयमनृतवचनजनितं च सजेरपि। दीप्त्याऽन्नेन वा संबन्धय । Sk. पुत्रेण च संबन्धय जीवितेन च सम्बन्धय । ४. V. M. ignores उत त्वत्प्रसादाज्जीवाम च Sk. ५. ध M. १७. M. reads संमा for तम् माम् । ६. अपोऽद्याहमागतवान्। यदपां माहात्म्य अस्य मे मे यजमानस्य. तत्प्रकाशितम् Sk. जानीयुः Sy. १८. सोमपातारः Sy. ७. जलान्यनुप्रविष्टोऽस्मि Sy. १९. जानीयः P. एतं कामम् । 5. Omitted by P. and D. . . . ज्ञानेन चात्र करणं लक्ष्यते। अतो 'यां यां देवतां निराह तस्यास्तस्या- कुर्यान्मम वर्चः प्रजायुष इत्यर्थः। स्ताद्भाव्यमनुभवति' (N. 13. 13.) लोके हि यः प्रार्थनया कारयितुमिष्यते इति स्मरणात्। ताद्भाव्यप्रतिपत्तेरपां स उच्यत इदं जानीहीति Sk. रसेन सङ्गता वयम् Sk. २०. Ms. D. puts the figure ९. Omitted by P. ॥२३॥ here to indicate the १०. अवसान् P. जले वर्तमानत्वेन पयो- end of the twenty-third युक्तः Sy. पयस्वान् हविष्मान्। hymn. No such number मया उपकल्पितहविष्कः सन् इति वा ।' is given in P. and M. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy