________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.23.22. ]
६६
[ १.२.१२.२. अप्सु में सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
अग्निं च विश्वशंभुवमार्पश्च विश्वभैषजीः ॥२०॥ अप्सु मे। ओषधीशः सोमः । अपाम् । अन्तः। विश्वानि। भेषजानि सन्तीति। मम। अब्रवीत् । अग्निम्। च । सर्वस्य सुखस्य भावयितारमप्सु स्थितम् । स्वरूपेण चोदकानि । विश्वभेषजान्युवाच। आपः पृणीत भैषजं वरूथं तन्वे ३ मम । ज्योक् च सूर्य दृशे ॥२१॥
आपः पृणीत । आपः! । प्रयच्छत । भेषजम् । उपद्रवाणां वा रक्षाभूतम् । मम । शरीरस्य । चिरम् । च। सूर्य माम् । द्रष्टुम् । कुरुत।
हुदापः प्र वहत यत्किं च दुरितं मयि ।
यद्वाहमभिदुद्रोह या शेप उतानृतम् ॥२२॥ इदमापः। इदम्। पापम्। आपः! अपनयत। यत्। किम्। च। मय
१५
१. Omitted by P. अप्स D. रोगनिवारकम् Sy. २. सोमोवाम् M.
११. शरीरार्थम् Sy. वरणीयं शरीराय ३. वैद्युताख्यमग्निम् Sk.
मच्छरीरं भेषजयितुम् Sk. ४. सर्वस्य जगतः सुखकरमेतन्नामकञ्चा- | १२. सूर्य D. सूर्य द्रष्टुं नीरोगा वयं ग्निम्। तथाच तैत्तिरीयाः-'अग्नेस्त्रयो
शक्नुवाम Sy. सूर्य ... द्रष्टुं चक्षुर्दत्त। ज्यायांसः' इत्यनुवाके 'सोऽपः प्राविशत्'
तुमर्थे..... चक्षुर्लाभात्सूर्यश्चिरं दृश्यते। इत्यग्नेरप्सु प्रवेशमामनन्ति Sy. चिरं द्रष्टुं सूर्य पृणीत इति वा। चक्षुः५. लतागुल्मवृक्षमूलादीनामौषधानां वृष्टि
कारणं सूर्यः। तल्लाभाच्चक्षुषोऽपि लाभः। जन्यत्वेन जलवर्तित्वं प्रसिद्धम् Sy.
एतदुक्तं भवति। शरीरभेषजं च मे दत्त। स्वयमप्यापः सर्वस्य भेषजभूताः Sk. अविकलेन्द्रियतां चिरं सूर्यस्य संदर्शनाये६. ०जास्युवाच P.
ति Sk. ७. वृणीत P.
१३. मा P. तां D. ८. पूरयत। 'पु पालनपूरणयोः' Sy. १४. कुरुतः M. कुत P.
पालयत। . . . . . पृ पालनपूरणयोः। १५. दुरितम् M. दुरितमज्ञानान्निष्पन्नम् पृण दाने। हे आपः! मम तन्वे वरणीयं
Sy. भेषजं दत्तेति वा Sk.
१६. अपहयत D. मत्तोऽपनीय प्रवाहेणान्यतो ९. आत्मान्तर्गतं भेषजम् Sk.
नयत Sy. १०. रक्ष. P. M.
। १७. यत् किञ्च कायिकं दुरितम् Sk.
For Private and Personal Use Only