________________
Shri Mahavir Jain Aradhana Kendra
१.२.११.४. ]
६५
[ I.23.19.
अ॒सूर्या उप॒ सूर्यो॒ याभि॑र्वा॒ सूर्य॑ स॒ह । ता नो॑ हिन्वन्त्वध्व॒रम् ॥१७॥
अमूर्याः। अमूः। याः । उप भवन्ति । सूर्ये । याभिः । वा । सूर्यः । सह भवति । ताः
६
अस्माकम् । यज्ञम् । गच्छन्तु ।
अ॒पो॑ दे॒वीरुप॑ ह्वये॒ यत्र॒ गाव॒ः पिव॑न्ति नः । सिन्धु॑भ्य॒ः कर्त्यं ह॒विः ॥१८॥
www.kobatirth.org
ह
अपो देवीः। अपः। देवीः। उपह्वये । यासु । गावः । पिबन्ति । अस्माकम् । ताभ्यो हि । कर्तव्यमस्माभिः । हविः ।
अ॒प्स्वन्तर॒मृत॑म॒प्सु मे॑ष॒जम॒पामु॒त प्रश॑स्तये । देवा॒ भव॑त वा॒जिन॑ः ॥ १६ ॥
११
१२
१३
अप्स्वन्तः । अपाम् । अन्तः । अमृतम् । “अमृतं वा आपस्तस्मादद्भिरवतान्तमभिषिञ्चति” इति ब्राह्मणम्” । अप्स्वेव । भेषजं विविधौषधिषु प्रादुर्भूतम् । अपाम् । स्तोत्राय । इन्द्रियाणि । बलयुक्तानि । भवन्ति ।
२०
१. Omitted by P. and D. २. उद् M. सूर्ये उप समीपेनावस्थिताः । 'आपः सूर्ये समाहिताः' ( तैः ० आ० ) इति Sy.
३. Omitted by P. and D. ४. भवन्ति P.
५. सूर्येणैकस्थाना स्ताः Sk.
६. गच्छत D.
प्रीणयन्तु Sy.
आदित्यमण्डलस्था
वर्धयन्तु वा Sk.
७. या गावः पिबन्ति नः । या आपः । शसि त्रल् Sk.
८. स्यन्दन्तीभ्योद्द्भ्यः ..
Acharya Shri Kailassagarsuri Gyanmandir
६. ह P.
१०. वसतीवर्येकधनाभ्य
.....
तासा
मर्थाय । कृत्यार्थे । पञ्चमीभ्यस् वा । स्यन्दन्तीभ्यः Sk.
एकदेशमादाय
कर्तव्यं सोमलक्षणं हविः Sk.
११. स्पा अन्तः P.
१२. जलेषु मध्ये पीयूषं वर्तते Sy.
१३. अन्तः । अमृतम् । अमृतम् is missing in M.
१४. अस्माद् D.
१५. क्षुद्रोगनिवर्तकस्यान्नस्यात्कार्यत्वात् अप्स्वेव भेषजं व्याध्यपनायकं
Sy. सुखम् Sk.
१६. ०षधीषु D. M.
१७. प्रशंसार्थम् Sy. पामेव प्रशंसनाय Sk.
१८. इन्द्राणि M. ऐन्द्राणि P ऋत्विजादयो ब्राह्मणाः Sy.
I
तज्ज्ञात्वा तासाम
For Private and Personal Use Only
हे देवा यूयं हविर्लक्षणान्तेन तद्वन्तो भवत । अपः स्तोतुं हविरुपकल्पयत Sk.
१६. वेगवन्तो भवत शीघ्रं स्तुतिं कुरुतेत्यर्थः
Sy.
२०. भवतः P. D. M.