SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.२.११.४. ] ६५ [ I.23.19. अ॒सूर्या उप॒ सूर्यो॒ याभि॑र्वा॒ सूर्य॑ स॒ह । ता नो॑ हिन्वन्त्वध्व॒रम् ॥१७॥ अमूर्याः। अमूः। याः । उप भवन्ति । सूर्ये । याभिः । वा । सूर्यः । सह भवति । ताः ६ अस्माकम् । यज्ञम् । गच्छन्तु । अ॒पो॑ दे॒वीरुप॑ ह्वये॒ यत्र॒ गाव॒ः पिव॑न्ति नः । सिन्धु॑भ्य॒ः कर्त्यं ह॒विः ॥१८॥ www.kobatirth.org ह अपो देवीः। अपः। देवीः। उपह्वये । यासु । गावः । पिबन्ति । अस्माकम् । ताभ्यो हि । कर्तव्यमस्माभिः । हविः । अ॒प्स्वन्तर॒मृत॑म॒प्सु मे॑ष॒जम॒पामु॒त प्रश॑स्तये । देवा॒ भव॑त वा॒जिन॑ः ॥ १६ ॥ ११ १२ १३ अप्स्वन्तः । अपाम् । अन्तः । अमृतम् । “अमृतं वा आपस्तस्मादद्भिरवतान्तमभिषिञ्चति” इति ब्राह्मणम्” । अप्स्वेव । भेषजं विविधौषधिषु प्रादुर्भूतम् । अपाम् । स्तोत्राय । इन्द्रियाणि । बलयुक्तानि । भवन्ति । २० १. Omitted by P. and D. २. उद् M. सूर्ये उप समीपेनावस्थिताः । 'आपः सूर्ये समाहिताः' ( तैः ० आ० ) इति Sy. ३. Omitted by P. and D. ४. भवन्ति P. ५. सूर्येणैकस्थाना स्ताः Sk. ६. गच्छत D. प्रीणयन्तु Sy. आदित्यमण्डलस्था वर्धयन्तु वा Sk. ७. या गावः पिबन्ति नः । या आपः । शसि त्रल् Sk. ८. स्यन्दन्तीभ्योद्द्भ्यः .. Acharya Shri Kailassagarsuri Gyanmandir ६. ह P. १०. वसतीवर्येकधनाभ्य ..... तासा मर्थाय । कृत्यार्थे । पञ्चमीभ्यस् वा । स्यन्दन्तीभ्यः Sk. एकदेशमादाय कर्तव्यं सोमलक्षणं हविः Sk. ११. स्पा अन्तः P. १२. जलेषु मध्ये पीयूषं वर्तते Sy. १३. अन्तः । अमृतम् । अमृतम् is missing in M. १४. अस्माद् D. १५. क्षुद्रोगनिवर्तकस्यान्नस्यात्कार्यत्वात् अप्स्वेव भेषजं व्याध्यपनायकं Sy. सुखम् Sk. १६. ०षधीषु D. M. १७. प्रशंसार्थम् Sy. पामेव प्रशंसनाय Sk. १८. इन्द्राणि M. ऐन्द्राणि P ऋत्विजादयो ब्राह्मणाः Sy. I तज्ज्ञात्वा तासाम For Private and Personal Use Only हे देवा यूयं हविर्लक्षणान्तेन तद्वन्तो भवत । अपः स्तोतुं हविरुपकल्पयत Sk. १६. वेगवन्तो भवत शीघ्रं स्तुतिं कुरुतेत्यर्थः Sy. २०. भवतः P. D. M.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy