SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४ I.23.16. ] [ १.२.११.१. उतो स मद्यमिन्दुभिः षड्युक्ताँ अनुसेषिधत् । गोभिर्यवं न चषत् ॥१५॥ उतो स मह्यम्। अपि च । स पूषा। मह्यम् । पणिभ्य आहृतैरिन्दुभिः। षड् ऋतून् यथापूर्वम् । युक्तान् । अनुक्रमेण रुन्धन् । यथा। यवान् भूम्यामुप्तान् प्ररोहार्थम्। षड्गवादिना हलेन । कृषन्ति तद्वदनुक्रमेण पुनः पुनर्ऋतून् प्रवर्तयत्यमरणायेति । अम्बयो यन्त्यध्व॑भिर्जामयो अध्वरीयताम् । पृञ्चतीमधुना पयः ॥१६॥ अम्बयो यन्ति । अत्र शाट्यायनकम् । तस्यैष श्लोक :-- "न ता अन्यः प्रतरति नैना विष्णातुमर्हति । वहन्ति अस्मै सर्वतो मधु क्षीरं घृतं दधि" ॥१० षट्सहस्राण्यम्बय इति । इमा ह वै ता अम्बयो नामेत्यादि । ता अम्बयः । मार्गः गच्छन्ति । यज्ञमिच्छताम् । जामिस्थानीयाः। मधुरेण रसेन। प्रत्यक्षमुदकम् । सम्पृञ्चन्त्यः । १. उतशब्दस्योञा सहकादेशः। उत। ७. यावान् D. युवान् P. उ। उ इति उद्वयम्। नानावत् । ८. भूम्यावुप्ता P. सह कृतकादेशः। .......सर्वः पाद- ६. षद ग. M. पूरणः। अपृथगर्थत्वाच्च कृतैकादेशः।। १०. Sat. I. 23. 13. उन पदकारेणकीकृत्यैव पठित इति ११. सहस्रा P. D. for ०सहस्राणि करणोपादानात्तु प्रगृह्यतां दर्शयता १२. मातृस्थानीया आपः Sy. अम्बिरम्बा दर्शितो बोद्धव्यः Sk. ____ मातृभूता आपः Sk. २. उतोऽसह्यम् M. १३. देवयजनमार्गः Sy. ३. आहूत. M. नियतैर्मार्गः Sk. यागहेतुभिः सोमैर्युक्तान् Sy. १४. छामि० P. ४. युक्तम् M. सोमान् षड़तून युक्तान् संवत्सरगमने | १५. स्थानीयानां D. हितकारिण्यो नियुक्तान्। तस्य गमयितन्। अथवा बन्धवः Sy. युक्तान् यान् यान् यो यादृशः साध भगिनीस्थानीयाश्च Sk. यितव्यस्तं तादृशमेवानुपूर्येण साध- १६. वसतीवर्येकधनाख्येन मधुनोदकेन यत् Sk. सोमलक्षणमुदकम् Sk. ५. ननुक्रमेण M. अनुक्रमेण पुनः पुनर्नयन् | १७. संवृञ्चन्त्यः P. वर्तत इति शेषः Sy. संप्रमुञ्चन्त्यः D. ६. नशब्द उपमार्थः। यथा यवमुद्दिश्य माधुर्यरसेन युक्तं पयः पृञ्चन्तीः गवा (कश्चित्) भूमि प्रतिसंवत्सरं पुनः दिषु योजयन्त्यः Sy. पुनः कृषति तद्वत् Sy. पर्चयन्त्यः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy