________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.२.१०.४. ]
६३
[I.23.14.
ह॒स्का॒राद्वि॒द्युत॒स्पर्यतो॑ जा॒ता अ॑वन्तु नः । म॒रुतो॑ मृळयन्तु नः ॥१२॥
हस्कारात्। अस्मादन्तरिक्षात्। जाताः । मरुतः। विद्योतनानन्तरं वृष्ट्यभावजनिता
४
द्धस्कारात्। अस्मान्। रक्षन्तु मरुतः । सुखयन्तु । अस्मानिति ।
आ पूंषञ्चत्रव॑र्हिष॒माव॑णे ध॒रुणं दि॒वः । श्रजा॑ न॒ष्टं यथा॑ प॒शुम् ॥ १३ ॥
आ पूषन्। आनय। पूषन् ! सोमं पणिभिरपहृतम् । आगतदीप्ते ! धारकम् ।
१०
११
१२ १३
द्युलोकस्य। यथा। नष्टम्। पशुम्। त्वमानयसि।
पू॒षा राजा॑न॒माव॑णि॒रप॑गूऴहं गुहा॑ हि॒तम् । अवि॑न्दचि॒त्रम॑हि॑ष॒म् ॥१४॥ पूषा राजानम् । पूषा । सोमम् । आघृणिः । असुरैरपगूळहम् । गुहायाम् । निहितम् ।
२०
२१
अविन्दत् । यस्मै चिरं बर्हिः स्तीर्यते ।
१. हस्तात् P. दीप्तिकरात् । ' हसे हसने ' । अत्र तु प्रकाशमात्रे वर्तते Sy. यदा दुर्भिक्षार्तस्य पुंस आर्तिप्रतिपत्त्यर्थं हश्शब्दोच्चारणम् । स हस्कारः Sk. २. ० नन्तर P. D. विद्युत: - विशेषेण
Acharya Shri Kailassagarsuri Gyanmandir
दीप्यमानादतोऽन्तरिक्षात् परिजाताः सर्वत उत्पन्ना मरुतः Sy. तदा विद्युतः परि विद्युतो जाताः । जन्मात्र व्यवस्थाने । विद्युतमधिष्ठाय वृष्टि - प्रदानेन दुर्भिक्षान् दूरीकृत्यास्मानवन्तु । यथा च वयं हस्कारं त्यक्त्वा प्रमोदलक्षणहन्तशब्दमुच्चारयामस्तथा कुर्वन्तु Sk. ३. ०द्धस्तारात् P. ४. नक्षन्तु M. ५. आज आज । आङो द्वित्वात्तत्सम्बद्धक्रियाया अपि द्वित्वम् । .... . अजिरत्रान्तर्णीतण्यर्थः Sk. ६. ०रुप० M. ७. आहतदीप्ते M. ०दीप्ते : D.
I
क्षरिता घृणिः । दध्ना पूर्णो वृतिः । सा कक्षे रथे वा यस्य स आघृणिः । ... तस्य सम्बोधनम् । दीप्तिर्वा घृणिः, साऽऽगता यस्य स वा उपजातदीप्तिः Sk. ८. यागस्य धारकम् Sy.
६. लोकाद् आहर इति शेष: Sy.
दिवः । मञ्चाः क्रोशन्तीव तत्स्थान् एवाह । द्युनिवासिनां देवानां धारयितारम् । . धरुणमुदकं वा । चित्रबर्हिषं च सोममुदकञ्च धुलोकात् पुनः पुनः अस्मदर्थमागमय Sk. १०. Omitted by M. ११. अजं गां वा त्वमेवागमयसि पशूनां रक्षितु
त्वात् । लौकिकः पशुपालो वा तद्वत् Sk. १२. यथा लोके नष्टं पशुं महारण्यादावन्वी
क्ष्य कश्चिदाहरति तद्वत् Sy. १३. V. M. ignores चित्रबर्हिषम् and अज ।
१४. अत्रेतिहासः - असुराः सोमं राजानं दीय
मानमग्नेर्हस्तादपहृत्य गुहायां न्यदधुः । तं पर्येषमाणा अन्ये देवा नाविन्दन् । पूषा त्वविन्दत् । स तं गृहीत्वा दिवमानयत् । इत्यस्यामुच्यते Sk. १५. सो M. १६. णि: M.
१७. अत्यन्तगूढम् Sy. आच्छादितं गुहायां निहितमसुरैः Sk.
१८. गुहासदृशे दुर्गमे द्युलोके स्थितम् Sy. १६. अविन्दत्यस्मै M.
चित्रबo S.
२०. रमित्रं M. २१. बहि M.
For Private and Personal Use Only