________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
I.23.II. ]
[ १.२.१०.१. हुत वृत्रं सुदानव इन्द्रेण सहसा युजा । मा नौ दुःशंस ईशत ॥६॥
हत वृत्रम् । हत । वृत्रासुरम् । सुदानाः । इन्द्रेण । सहायेन । बलवता सह। मा। अस्माकम् । दुर्वचनो वृत्रः । ईशिष्ट।
विश्वान्देवान्हवामहे मरुतः सोमपीतये । उग्रा हि पृश्निमातरः ॥१०॥
विश्वान् देवान् । वैश्वदेवस्तृच उक्तो मरुत्सु च विश्वशब्दो दृश्यते । विश्वान् । देवान् । मरुतश्च । सोमपानाय । हवामहे। उद्गुर्णाः। हि। पृश्निमातरः "पृश्निये वै पयसो मरुतो जाता" इति ब्राह्मणम्। जयतामिव तन्यतुर्मरुतामेति धृष्णुया । यच्छुभ याथना नरः ॥११॥
जयतामिव। सैनिकानामिव । शब्दः । मरुतां शब्दः । गच्छति । घृष्णुः। यथा यूयम् ।
कल्याणम् । गच्छथ। नेतारः।
१. असुरं मेघमस्मच्छ वा Sk.
इति वक्तव्यम् Sk. २. शोभनदाना मरुतः Sk. । ११. शत्रुभिरसाबलाः Sy. यस्माच्छणाम३. योग्येन Sy.
प्रसह्याः Sk. १२. हिशब्दः ४. वह P. D. M.
प्रसिद्धयर्थः Sy. ५. अस्मान् प्रति Sy.
१३. पृश्नेः-नानावर्णयुक्ताया भूमेः पुत्राः। ६. दुर्वचने P. दुष्टेन शंसनेन कीर्तनेन पृश्निर्माता येषां ते Sy. दिवः पुत्रा
युक्तो वृत्रः Sy. युष्मत्प्रसादेन मरुतः। पृश्निाः । सा माता येषां ते क्रूराभिप्रायः . . . सहोऽन्तर्गौतमतुप् । पृश्निमातरो मरुतः Sk. युक् सहायः। दुराशंसस्तद्वान् पुरुषो | १४. पृश्निः पयः। पयसो S. मास्मदीशो भवेत् Sk.
१५. विजययुक्तानां शूराणां भटानामिव Sy. ७. ईशिष्टः M. समर्थो मा भूत Sy. संग्राम जयतां राज्ञाम् Sk... ८. उको M. अत्र चाद्यः पादो विश्व- १६. गर्जितशब्द इव Sk. १७. गजितशब्दः ____ लिङ्गः। शिष्टं मारुतम् Sk.
Sk. ६. दृश्य M. .
| १८. धृष्णुयुः M. धाटघयुक्तः Sy. १०. मरुत्संज्ञकान् सर्वान् देवान् Sy. अभिभविता महान् गम्भीरश्च Sk.
विश्वान् देवान् हवामहे । एतावदेक- १९. यया P.D. यदा S. यदा Sy. यदा वाक्यम् । परन्तु वाक्यान्तरम्। मरुतां मेघस्थमुदकं प्रतिगच्छथ Sk. विश्वेषां च विशेषणविशेष्यत्वं न विद्यते। २०. तदा तन्यतुः शुभं शोभनं वा। यदा न समुच्चयं च। तस्मात् साकाडाक्षत्वात् शोभनं गच्छथ Sk. २१. प्राप्नुथ Sy. पूर्वस्माद् वाक्यादध्याहार्य मरुतो हवामहे | २२. हे मनुष्याकाराः Sk.
For Private and Personal Use Only