________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.२.६.३. ]
[ I.23.8. ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती । ता मित्रावरुणा हुवे ॥५॥
ऋतेन । सत्येन । यौ। सत्यस्य वर्धयितारौ। सत्यस्य । ज्योतिषः। पती। तौ। मित्रावरुणौ। हुवे।
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः । करतां नः सुराधसः ॥६॥
वरुणः प्राविता। वरुणः। प्रकर्षेण रक्षकः। भवतु। मित्रश्च । विश्वैः। पावनस्तौ। अस्मान् । कुरुतां च। स्वन्नौ।
११
मरुत्वन्तं हवामह इन्द्रमा सोमपीतये । सर्गणेनं तृम्पतु ॥७॥
मरुत्वन्तम्। मरुद्भिः सहितम् । इन्द्रम् । आहवामहे। सोमपानाय सः। मरुद्गणेन । सहितः । सोमेन तृप्यतु। इन्द्रज्येष्ठा मरुद्गणा देवासः पूर्वरातयः । विश्वे मम श्रुता हव॑म् ॥८॥
इन्द्रज्येष्ठाः । इन्द्रनेतृकाः। पूषज्ञातिकाः। मरुतः। देवाः ते। सर्वे । मम । शृणुत।
ह्वानम्।
१. सत्यवचनेन यजमानानुग्रहकारिणा Sy. साध संसिद्धौ।' राध्नोत्यनेनेति ऋतेनोदकेन यज्ञेन वा Skr.
राधो धनम्। शोभनं राधो येषां ते २. बद्धपि. D. ऋतमवश्यंभावितया सत्यं सुराधसः Sy. कर्मफलं तस्य वर्धकौ Sy. उदकस्य सुधनान् Skr.
यज्ञस्य वा वर्धयितारौ Skr. ९. आ अर्वाचि वा। अक्. ... Sk. ३. ऋ गतौ। सर्वत्र गतस्य रश्म्याख्यस्य | १०. Omitted by M. Skr.
| ११. सह Sy. ज्योतिष्पती M.
१२. तृका M. प्रशस्तस्य. . . . . . प्रकाशस्य ...... इन्द्रो ज्येष्ठो मुख्यो येषु ते तथाविधाःSy. पालको । श्रुत्यन्तरे मित्रावरुणयोरदिति- इन्द्रप्रधानाः Sk. पुत्रत्वेन श्रुतत्वाद् द्वादशादित्येष्वन्त- १३. पूषजातिकाः D. पूषाख्यो भूतत्वेन ज्योतिष्पालकत्वं युक्तम् Sy. .
देवो रातिर्दाता येषामिन्द्रमरुतां ते ५. रक्षको D.
पूषरातयः Sy. ६. सर्वाभिः रक्षाभिः Sy.
I propose to read garraffet: ७. पालनः Sk. ८. स्वप्नान् S. प्रभूतधनयुक्तान्। 'राध | १४. सप्तसप्तका देवाः Sk.
Ed.
For Private and Personal Use Only