________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.23.4.]
६०
[ १.२.८.४.
I.23.
तीव्राः सोमास आ गैह्याशीर्वन्तः सुता इमे। वायो तान्प्रस्थितान्पिब ॥१॥
तीवाः सोमासः। मदोत्पादनसमर्थाः। सोमाः । आगच्छ । आशिरेण युक्ताः । इमे। सुताः सोमाः। वायो ! । तान् प्रस्थितान् । पिब ।
उभा देवा दिविस्पृशेन्द्रवायू हवामहे । अस्य सोमस्य पीतये ॥२॥
उभा देवा। उभौ । देवौं । धुस्थौ । इमौ। हवामहे । सोमपानायेति ।
इन्द्रवायू मोजुवा विप्रा हवन्त ऊतये । सहस्राक्षा धियस्पती ॥३॥
इन्द्रवायू। इन्द्रवायू। मनोवेगौ। मेधाविनः। हवन्ते। रक्षणाय। अनेकदर्शनौ । कर्मपती।
मित्रं वयं हवामहे वरुणं सोमपीतये । जज्ञाना पूतदक्षसा ॥४॥
मित्रम्। वयम् । मित्रावरुणौ। प्राज्ञौ। शुद्धबलौ। सोमपानाय। हवामह इति ।
१. तीवास्सोमः तीवास्सोमासः D. १२. Omitted by M. २. तदोत्पा० M.
। १३. मग्नो० M. मन इव वेगवत्तरौ Sy. प्रभूतत्वात् तर्पयितुं समर्थाः Sy. मनोवच्छीघ्रगामिनौ Skr. तीवं तिक्तरसं कटुरसं वा। ...... १४. मेधाविनौ D. The passage कटुरसाः तिक्तरसा वा सोमाः। सोम- beginning with इन्द्रवायू and मिश्रणं दध्याशीस्तद्वन्तः Skr.
ending with मेधाविनः is omitt३. आगच्छत S.
ed by P. ऋत्विग्यजमानाः Sy. ४. आशीरेण M. आशीर्युक्ताः Sy. यष्टारः स्तोतारश्च Skr. ५. उत्तरवेदि प्रत्यानीतान Sy. १५. सोमेन तर्पणाय पालनाय वा Skr. प्रस्थितसंज्ञकान् Skr...
१६. सहस्रनयनयुक्तौ Sy. इन्द्र एव सह&. The passage beginning लाक्षः नासत्यदस्राविव साहचर्यात् तौ
with आशिरेण and ending | सहस्राक्षौ Skr.
with पिब is omitted by P. १७. कर्मणो बुद्धेर्वा पालको Sy. ७. देयाः M. ८. दीप्तौ दातारौ वा Skr. कर्मणः प्रज्ञाया वा पालयितारौ स्वा९. धुलोकं गन्तारौ Skr.
मिनौ वा Skr. १०. Omitted by P.
१८. प्राज्ञा M. कर्मप्रदेशे प्रादुर्भवन्तौ Sy. ११. V. M. ignores अस्य ।
जायमानावेव Skr.
For Private and Personal Use Only