________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
r Ist astaka 3rd ch.
Introductory
१४६ इन्द्रौ यातोऽसितस्य राजा शर्मस्य च शृङ्गिणो वज्रबाहुः ।
सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव ॥१५॥ इन्द्रो यातः। इन्द्रः। जङ्गमस्य। स्थावरस्य च। राजा। शान्तस्य हरिणादेः । शृङ्गिणो महिषादेश्च । वज्रबाहुः । सः। एवं। मनुष्याणाम् । राजा भूत्वा । निवसति । परिभवति च । तानि भूतानि । अरान् । इव । नेमिः ।
इत्थं द्वितीयमध्यायं व्याकरोत् प्रथमेऽष्टके । गाथिनिर्माधवो नाम संगृह्यार्थ प्रकाशयन् ॥
१३
१४
गाथिनिर्माधवो
[अथ तृतीयोऽध्यायः 'एताया॒मोपं गव्यन्तः व्याचिल्यासति माधवः । समासानां स्वरावृत्तिरादौ तत्र प्रदर्श्यते ॥१॥ मुख्यस्तत्पुरुषः प्रोक्तो द्वन्द्वश्च तदनन्तरः ।। तृतीयस्तु बहुव्रीहिरव्ययीभाव उत्तरः ॥२॥
१. चराचरेश्वर इत्यर्थः Sk. | ११. अरानिवेमिः P. रथचक्रपृष्ठं हि २. शन्तस्य P. शान्त्यस्य M. शमः | नेमिः। स यथारान् परिगृह्णाति शान्तः ऋषिलोकः Sk.
तद्वत्ताः सर्वास्तान् मनुष्यान् सर्वाणि ३. शृङ्गराहित्येन प्रहरणादावप्रवृत्तस्या- | तानि जङ्गमानि Sk. श्वगर्दभादेः Sy.
१२. V. Madhava ignores उ ४. माहि० M. शृङ्गं दीप्तम्। तद्वन्तो | १३. गाधिनिर्मा० M.
नक्षत्राणि चेश्वरः शान्तानां दीप्तानां १४. प्रदर्शयन् M. १५. ०मेव M.
च Sk. ५. ०बाहु M. | १६. तो M. RV. I. 33. I. ६. Omitted by M.
१७. माधवो व्याचिकीर्षति M. ७. देव P. D. M.
१८. प्रदश्यते P. १६. नन्तरम् M. ८. दीप्तः Sk. . ईष्टे Sk. | २०. Cf. BD. II. I05, 106. Six १०. तदानीं M.
compounds are enumerated.
For Private and Personal Use Only