SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ I.22.7. ] [ १.२.५.२. हिरण्यपाणिमृतयै सवितारमुप हये । स चेत्तो देवता पदम् ॥५॥ . हिरण्यपाणिम्। प्राशित्रं सवितुः पाणी प्रचिच्छेद तस्मै देवा हिरण्मयौ पाणी प्रत्यदधुरिति शासायनब्राह्मणम्। सवितारम् । ऊतये। उप ह्वये। सः। देवता प्रकाशं कुर्वन् । पदं प्रातरेव । १०१ चेतयति पदनिधानयोग्यदेशं प्रकाशयति । अपां नपात॒मव॑से सवितारमुप॑ स्तुहि । तस्य व्रतान्युश्मसि ॥६॥ अपां नपातम्। योद्ध्यः प्रातरेवोदेति तम् । सवितारम् । उपस्तुहि । तस्य । कर्माणि । श्रोतुम् । कामयामहे। विभक्तारं हवामहे वसौश्वित्रस्य राधसः । सवितारं नृचक्षसम् ॥७॥ विभक्तारम्। वासयितुः। पूज्यस्य। धनस्य। दातारम्। हवामहे। सवितारम् । मनुष्याणां द्रष्टारम्। १. पाणी M. पाणिः D. साक्षादद्भ्यः । ......... अथवा २. सवित्य D. ३. पाणि P. अद्भ्यो वैदयुतोऽग्निः। अग्नेर्वा ४. प्राचिच्छेदे M. आदित्यो जायते इति पौत्रम्। अथवा ५. हिरण्यपाणि यजमानाय दातुं हस्ते आपो वा इदमन आसन्। अद्भ्यः सुवर्णधारिणम् Sy. प्रजापतिरजायत प्रजापतेः सविता। ६. शाखा० P. Cf. Kan. Br. quoted तेन वा अपां पौत्रम् Skr. ____by Sy. १४. भ्यः P. अद्भ्यः omitted by D. ७. तर्पणाय पालनाय वा Skr. १५. एव omitted by M. P. ८. सन P. १६. इत्यात्मा अन्तरात्मानं प्रेष्यति Skr. ६. पदं यजमानेन प्राप्यं स्थानम् Sy. १७. कषाणि M. सोमयागादिरूपाणि Sy. १०. चेत्ता ज्ञापयिता भवति. . . . . चिती | यागाख्यानि कर्माणि Skr. संज्ञाने Sy. तस्मात् स चेत्ता। चिती संज्ञाने । देवतानां स्थानम्। आमि | १८. कर्तुम् Skr. सुः। अथवा स एव चेत्ता च देवता १६. वासयित्य P. D. च स्थानं चाश्रयो यष्ट्रणाम् Skr. वसोनिवासहेतोः... वस निवासे Sy. ११. पदं नि० P. १२. आपां M. धनस्य भजनीयस्य सिद्धिकरस्य Skr. १३. जलस्य न पालकम्। संतापेन, शोष २०. सुवर्णरजतादिरूपेण बहुविधस्य Sy. कमित्यर्थः..... पा रक्षणे..... तस्य २१. अस्य यजमानस्यतावद्धनदानमुचितमिति नजा समासे. . . . . . नलोपप्रतिषेध विभागकारिणम् Sy. इति वृत्तिकारः। अग्निीपो न पाति विभक्तारं यस्य यावद्योग्यं तावत्तस्य तच्छोषकत्वात्।. . . . अथवा न पात- प्रदातारम् Skr. यतीति नपात्। पत्ल गताविति धातो- २२. मनुष्याणां प्रकाशकारिणं. ... नचक्षसं र्ण्यन्ताक्विप। अग्न्यादित्यौ हपां न नश्चष्ट इति नृचक्षाः। तं नृचक्षसम् प्रापको प्रत्युत तच्छोषको Sy. ___Sy. शुभाशुभानां कर्मणां प्रत्यवेक्षिपुत्रम्। सवितुरुदयो हि जन्म। तच्च । तारम् Skr. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy