SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८३ १.२.४.४. ] [ I.22.4. या सुरथा रथीतमोभा देवा दिविस्पृशा । अश्विना ता हवामहे ॥२॥ या सुरथा। यौ। सुरथौ । अतिशयेन रथस्य नेतारौ भवतः । उभौ । धुस्थानौ । अश्विनौ । तौ। हवामहे। या वां कशा मधुमत्यश्विना सूनृतावती । तया यज्ञं मिमिक्षतम् ॥३॥ या वा कशा। या । युवयोः। अश्वाजनिः। मधु क्षरन्ती। शब्दवती । तयाऽस्माकम् । यज्ञम् । सिञ्चतम् । नहि वामस्ति दूरके यत्रा रथेन गच्छथः । अविना सोमिनो गृहम् ॥४॥ नहि वामस्ति । नहि । युवयोः । अस्ति । दूरे किञ्चिद् गृहम् । यत्र युवाम् । रथेन । गच्छथः । अश्विनी ! । यजमानस्य । गृहं रथेन शीघ्रं गच्छतोर्न दूरे भवतीति । अनृतावनीप्रदानविषयत्वसत्या १. या M. ६. सूनतावती-प्रियसत्यवाग्युक्ता। तीवेण २. शोभनरथयुक्तौ Sy. कशाताडनेन यो ध्वनिर्निष्पद्यते ताडन३. रथिनां मध्येऽतिशयेन रथिनौ Sy. वेलायामश्वारूढेन च य आक्रोशः क्रियते ___ अतिशयेन सारथी Skr. तदुभयं शीघ्रगमनहेतुत्वेन यजमानस्य ४. स्थानौ P. प्रियम्। ...सूनृतावती प्रियत्वसत्यत्वोधुलोकनिवासिनौ Sy. पेता। फलप्रदानविषयेत्यर्थः . . . . . दिवि गन्तारौ Skr. सूनृतावती। ऊन परिहाणे ..... ५. V. M. ignores देवा तथाविधमृतं सत्यं यस्यां वाचि सा सूनृता..... सा यस्या अस्ति सा कशा ६. सुवायोः M. सूनृतावतीति कशायाः संज्ञा Sy. ७. ०जनि P. जनिः र् D. | १०. संचितं M. यज्ञम्। सिञ्चतम् is कशाश्वताडनी . . . . यद्वा . . . . . omitted by P. वाङनामसु कशा धिषणेति पठितम् । सोमरसेन सेक्तुमिच्छतम्। कशयाश्वान्दृढं अश्विनोर्या वाक् मधुमती माधुर्योपेता ताडयित्वा सहसा समागत्य भवद्विषयां पारुष्यरहिता सूनृता ... कश गति सोमरसाहुति निष्पादयितुमुधुक्तौ भवतशातनयोः Sy. अश्वाजनी कशा चोद मित्यर्थः Sy. इति तोत्रनाम. . . . कशा वाग्वा.... गच्छतम्। म्यक्ष गतौ। .... यज्ञं वाग् गजितलक्षणा जलवती अन्नवती सिञ्चतम् । मिह सेचने । वर्षतम् Skr. च। सूनता अन्नमस्मिन् पक्षे न वाक्। ११. V. M. ignores अश्विना सस्यानां जनयित्री। सूनृतं प्रियं वा। श्रवणसुखा Skr. १२. स मार्गो वां युवयोर्दूरके दूरदेशे नास्ति . क्षन्ती M. उदकनामसु मधु पुरीषमिति न वर्तते खलु । यद्वा यत्र गृहे गच्छथस्तच्च पठितम्। तस्मादुदकवतीत्युक्तं भवति । गृहं दूरे न भवति Sy. अश्वस्य शीघ्रगत्या यत्स्वेदोदकं स्रवति । १३. युवा P. १४. गच्छभो M. तेनेयं कशा क्लिन्नेत्यर्थः Sy. १५. सोमवतो यष्टुः Skr. उदकवती शब्दकारिणी च गजित्री च | १६. गच्छतो न P. Skr. १७. दूतो D. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy