SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.22.1. ] [ १.२.४.१. ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम् । अप्रेजाः सन्त्वत्रिणः ॥५॥ ता महान्ता। तौ महान्तावित्येतावान् परोक्षम्। सदसस्पती। इन्द्राग्नी। रक्षः। हतम्। अप्रादुर्भूताः। भवन्तु । अदनशीला राक्षसाः। अप्रजाता वा। तेने सत्येनं जागृतमधि प्रचेतुनै पदे । इन्द्रानी शर्म यच्छतम् ॥६॥ तेन सत्येन। यत् पदम् । ज्योतिषा मनुष्यान् प्रज्ञापयति तस्मिन् त्वदीये। आधिपत्ये यथापूर्वम् । तेन। सत्येन। जागरणं कुरुतम्। इन्द्राग्नी ! । सुखं च यच्छतम्। I.22. प्रातयुजा वि बोधया॒श्विनावेह गच्छताम् । अस्य सोम॑स्य पीतये ॥१॥ प्रातजा। प्रातर्गमनायोद्युक्तौ । अश्विनौ स्तोतः !। विबोधय तौ। इह। आगच्छताम् । अमुम् । सोमम् । पातुम्। १. ता महान्ता omitted by M. भवतम् Skr. २. ०त्येवां P. गुणरधिको Sy. १३. शर्म. . . . सुखं गृहं वा.... गयः कृदर ३. सदसती M. सभापालको Sy. (Ngh. 3.4) इत्यादिषु द्वाविंशति४. रक्षो राक्षसजातिमुब्जतम् ऋजु कुरुतम् संख्याकेषु गृहनामसु शर्म वर्मेत्युक्तम् । क्रौर्य परित्याजयतमित्यर्थः Sy. . . . शृणाति हिनस्ति दुःखमिति शर्म। ५. अस्मन्यग्भूतानि कुरुतमिति वा। उब्ज शू हिंसायाम् Sy. न्यग्भावे हनने च Skr. स्थानं गृहं वा Skr. ६. अप्रदाभूताः M. १४. दत्तम् । मम प्रज्ञापनपदप्रापणायाप्रमत्तौ ७. अदशीला: P. D. भक्षका: Sy. भवतमिति वा Skr. ८. अप्रजा अनुत्पन्नाः . . . . प्रजायन्त इति १५. Ms. D. puts the figure ॥२१॥ प्रजाः।..... न प्रजा अप्रजाः Sy. here to indicate the end of प्रजाजिताः । ......अस्मद्धिसितारः the twenty-first hymn. No सन्ततिविच्छिन्नाः सन्तु Skr. such number is given in ६. वाम P. D. M. P. and D. १०. M. adds प्रजा before प्रज्ञापयति ।। १६. प्रातर्योगिनौ विबोधयाश्विनाविहागप्रचेतुने प्रकर्षेण फलभोगज्ञापके पदे | च्छतामस्य सोमस्य पानाय । N. 12.4. स्वर्गलोकादिस्थाने Sy. १७. प्रातःसवनग्रहेण संयुक्तौ Sy. ११. सर्वस्य अधि उपरि। प्रकर्षज्ञापनत्वादा प्रातः यावश्विनौ गृहयागेन युज्यते तो दित्यमण्डलाख्ये स्वर्गाख्ये वा स्थाने Skr. विबोधयेत्यन्तरात्मानं प्रेष्यति। अग्नि १२. कुतम् P. वा होतृत्वात्। अस्य यजमानस्य यज्ञे अधिजागृतम् आधिक्येन सावधानी गन्तव्यमिति ज्ञापय Skr. भवतम् Sy. १८. Omitted by P. अस्याभिषवयेनान्येषामपि स्तोतृणां यष्ट्रणां जागृ- संस्कारयुक्तस्य सोमस्य Sy. थस्तेनाविसंवादिना स्तोत्रेण स्वसामर्थ्यन | १९. अस्याश्विनग्रहाख्यस्य सोमस्य पानाय वा ममापि जागृतम्। सर्वार्थेष्वप्रमत्तौ | Skr. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy