SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.२.३.४. ] [ I.21.4. ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः । ता गायत्रेषु गायत ॥२॥ ता यज्ञेषु। तो। यज्ञेषु । प्रशंसत । इन्द्राग्नी । अलङकुरुत च स्तोत्रैः । तावेव। गायत्रसामसु च। गायत। नराः ! ता मित्रस्य॒ प्रशस्तय इन्द्रागी ता हवामहे । सोमपा सोमपीतये ॥३॥ ता मित्रस्य। तौ। मित्रस्य । प्रशस्तये तयोरितरेतरविषयां मैत्री स्तोतुम्। इन्द्राग्नी। तेन्द्र? हवामहे। सोमपानशीलः । सोमपानाय च। उग्रा सन्ता हवामह उपेदं सर्वनं सुतम् । इन्द्राग्नी एह गच्छताम् ॥४॥ ___ उग्रा सन्ता। उग्रौ । भवन्तौ । हवामहे । इमम् । सुतम् । सोमम् । उप प्रति समीपे । ताविन्द्राग्नी । इह । आगच्छताम्। १. ता P. D. १०. मित्रो देवतामात्रोपलक्षणार्थः । तौ देवानां २. प्रकर्षेण ऋग्लक्षणाभिः शस्त्रस्तुतिभिः प्रशस्तये। होतृत्वादग्निराहूतो देवान् स्तुतौ Skr. स्तोष्यतीत्येवमर्थम् Skr. ३. इन्द्रग्नी P. ११. Reading doubtful. तावेव ४. शोभध्वम् ।. . . . . शोभन्ते न तूष्णी- suggested Ed. मासीनाः। "दाता राधांसि शुभसि। १२. ०शीलौ Ed. सोमपानक्षमौ Sy. ऋ० वे० १.१२.८" इत्यत्र दानार्थ- १३. Omitted by P. त्वाद् अत्राप्येवं वा। दत्त च ताभ्यां | १४. उना M. वैरिवधादिषु क्रूरौ Sy. सोमम् Skr. शत्रूणामुपरि सन्तौ Sk. ५. गामसु M. गायत्रीच्छन्दस्केषु १५. सदिति प्रशंसायाम्। प्रशस्तौ Skr. मन्त्रेषु Sy. तावेव गायत्रेषु गीयन्ते। १६. इमौ D. सुतमभिषवोपेतमिदमनुष्ठीयशसि वा सुप्। गायत्राणि सामानि | मानं सवनं प्रातःसवनादिरूपं कर्म Sy. गायत । भिसि वा सुप। सामभिः स्तोत्र. १७. उपः कर्मप्रवचनीयः प्रतौ। इमं यज्ञम् लक्षणः स्तुत Skr. अभिषुतं सोमं प्रति च। सूयते तदिति ६. गायतु M. गायता P. सोमलक्षणं हविः। तत्प्रतीति वा। ७. नरः M. P. कस्मात्। अतीतपदचतुष्टयं पुनरपि ८. ता P. D. पठ्यते। अर्थभेदात्। स्वार्थ एवोप६. मित्रस्य स्नेहविषयस्य ममानुष्ठातुः स्तत्र। अत्र पुनः प्रत्यर्थे । इदं सवन प्रशस्तये ता पूर्वोक्तौ देवौ संपद्येता- मिति च सप्तम्यर्थे तत्र। द्वितीयार्थे मिति शेषः। यद्वा मित्रस्य मम संब- अत्र। इह पुनः इन्द्राग्नी एह गच्छतान्धिनौ ताविन्द्राग्नी प्रशस्तये प्रशंसितु- मिति क्रियापदस्य व्यवहितत्वाच्च । मिच्छाम इति शेषः Sy. पदकाराभिप्रायः पर्येष्यः Skr. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy