________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
I.2I.I. ]
[ १.२.३.१ सप्तसंख्यान्येकविंशतिम् । सुन्वते यजमानाय। एकमेकम् । स्तुतिभिः। "चतुर्दशौषधयः सप्त ग्राम्यास्तान्येकविंशतिः” इत्याहुः। अधारयन्त वढयोऽभजन्त सुकृत्ययो । भागं देवेषु यज्ञियम् ॥८॥
अधारयन्त वह्नयो। अधारयन्त । मनुष्यत्वेन वोडारः । तथैकचमसचतुष्टयकरणादिकया शोभनया क्रियया । देवेषु । यज्ञियम् । भागम् । अभजन्त।
I.21. इहेन्द्राग्नी उप ह्वये तयोरित्स्तोम॑मुश्मसि । ता सोमं सोमपातमा ॥१॥
इहेन्द्राग्नी। इहै। इन्द्राग्नी । उपह्वये। तयोः। एव। स्तोमं च । कामयामहे । तौ हि। सोमम्। अतिशयेन पातारौ । विरम्याभिधानादेकवचनबहुवचनयोः सङगतिः।
१. किंच साप्तानि सप्तसंख्यानिष्पन्नवर्ग- वोढारः... पूर्व मनुष्यत्वेन मरणयोग्या
रूपाणि कर्माणि च धत्तन . . . अग्न्या- अप्यमृतत्वलाभेन प्राणान् धारितवन्तःSy धेयदर्शपूर्णमासादीनां सप्तानां हविर्य- ६. सर्वकर्मणाम् Skr. ज्ञानामेको वर्गः। औपासनहोमो वैश्व- १०. ०काया M. यज्ञसाधनद्रव्यसम्पादनदेवमित्यादीनां सप्तानां पाकयज्ञानां ___ रूपेण शोभनव्यापारेण देवेषु मध्ये स्थिताः वर्गो द्वितीयः। अग्निष्टोमोऽत्यग्निष्टोम ____Sy. इदानीं लब्धवन्तः कालान्तरे च इत्यादीनां सप्तानां सोमसंस्थानां स्थिरीकृतवन्त एकचमसचतुष्करणादिवर्गस्तृतीयः Sy. साप्तानि रत्नानि कया क्रियया शोभनया Skr. दत्त। मा सकृदेव। ....
११. हविर्लक्षणम् Sy. "छत्रं रथो मणिर्भार्या निधिरश्वो १२. देवानां मध्ये हविर्भागम्। वह्नयो
- गजस्तथा। हविर्वोढार ऋत्विजो वा। आ प्रदानाद् एतानि सप्तरत्नानि पूर्वेषां चक्रवति- आधारयन्त । शोभनं संस्कृतं हविर्भागम
नाम् ॥"
ऋभूणां देवानां यज्ञाहम्। आमि अथवा रत्नं धनम् । सुवर्णरजतमाणिक्य- सुप् Skr. मौक्तिकादीनि त्रिरावृत्तानि। एकविंशति- १३. Ms. D. puts the figure ॥२०॥
सुवर्णादिधनप्रकारं दत्त इत्यर्थः Skr. here to indicate the end of २. शति P. ३. ते M.
the twentieth hymn. No 8. The passage beginning with such number is given in P. यजमानाय etc. and ending with and M.
31TE: is omitted by P. and D. Cf. BD. त्वष्टा च सविता चैव देवदेवः ५. येषामेकमेकं प्रशंसादिभिर्युक्तम् । निर्धा
प्रजापतिः। रणषष्ठीमानयति एकमेकमिति । सर्वान् देवान् समामन्त्र्य अमृतत्वं अत्यन्तोत्कृष्टमित्यर्थः Skr.
ददुश्च ते॥ 3. 88. ६. M. reads अधारयन्त मनुष्यत्वेपि न १४. Omitted by M. १५. यज्ञे Sk.
माता वोढारः P. and D. begin १६. इत् यस्मात् Skr. १७. पि P. from यज्ञियं etc.
१८. अतिशयेन सोमं पातुं क्षमौ तौ द्वौ देवी ७. कालान्तरेऽप्यात्मनः स्थिरीकुर्वन्तः Skr. सोमं पिबतामिति शेषः Sy. ८. चमसादिसाधननिष्पादनेन यज्ञस्य १९. विरम्या प्रधानादेक D.
For Private and Personal Use Only