SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.२.२.२. ] [ I.20.7. सं वो मदासो अग्मतेन्द्रेण च मुरुत्वता । आदित्येभिश्च राजभिः ॥५॥ सं वो मदासः। संगताः । युष्माकम् । सोमास्तृतीये सवने । मरुत्वता । इन्द्रेण। आदित्यैः। राजभिः। उत त्यं चमुसं नवं त्वर्युर्देवस्य॒ निष्कृतम् । अत चतुरः पुनः॥६॥ ___ उत त्यम् । अपि च । तम् । नवम् । चमसम् । त्वष्ट्रा। देवेन । संस्कृतमेकं सन्तम् । पुनः । चतुरश्चमसान् । कृतवन्तः। ते नो रत्नानि धत्तन त्रिरा साप्तानि सुन्वते । एकमेकं सुशस्तिभिः ॥७॥ ते 'नो रत्नानि। ते। अस्माकम्। रत्नानि। आधत्तन। त्रिः। आवृत्तानि । १. माद्यन्त्येभिरिति मदाः सोमाः ... मदा- | एतन्नामकस्य देवस्य सम्बन्धी तक्षण सो मदहेतवः सोमाः . . . ऋभूणामि- व्यापारः Sy. त्वष्टुर्देवस्य Skr. न्द्रादित्यैः सह सोमपानं तृतीयसवने- १०. निः समि। परिनिष्ठितं सन्तमित्यर्थः ऽस्ति Sy. Skr. सोममत्ता यूयं संगच्छध्वमित्यर्थः Skr. ११. चकृतः P. “एक चमसं चतुरः कृणोतन २. तृतीयं P. ऋ० वे० १.१०१.२." इति देवसन्देशेन ३. रुरुत्वते M. मरुतोऽस्य सन्तीति मरु- अग्नेर्वाचा कृतवन्तः स्थ। चतुरश्चमसान् त्वान् . . . मरुद्भिर्युक्तेन Sy. पुनः Skr. मरुत्सहितेन Skr. १२. कृतवन्ततः P. D. adds स्थः after ४. अन्यैश्च M. कृतवन्तः। The passage begin५. दीप्यमानः Sy. ning with तम्। नवम्। and ६. Madhava ignores both us... _ending with कृतवन्तः is omit Cf. BD. तृतीयसवने तेषां तैस्तु | ted by M. भागः प्रकल्पितः 3. 89. अपिबत् १३. Cf. BD. एक चमसमित्युक्ते सोममिन्द्रश्च तैस्तत्र सवने सह ज्येष्ठ आहेत्यथो दिवि। उक्त्वा ततक्षुश्चमसान् यथोक्तं तेन हर्षिताः॥ ७. अजीर्णम् Skr. 3. 87. ८. D. adds च after चमसम्। १४. The passage beginning with सोमधारणक्षम काष्ठपात्रविशेषम् Sy. ते नो etc. and ending with ६. त्वष्टा P. D. ofararlaa gaat is omitted by M. तक्षणव्यापारकुशलस्य त्वष्टुः शिष्या १५. नतिः P. D. ऋभवस्तेन निर्मितं.......निःशेषेण Cf. उत्तमानि मध्यमान्यधमानि चेत्येवं संपादितम् Sy. रत्नानां त्रिरावृत्तिः Sy. 3.90. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy