________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.20.4. ]
[ १.२.१.४. य इन्द्राय वचोयुजो ततधुर्मनसा हरी । शमीभिर्यज्ञमाशत ॥२॥
य इन्द्राय। ये । इन्द्रार्थम् । वचनमात्रेण रथे युज्यमानौ । कृतवन्तौ । बुद्धिमहत्तया अश्वौ । ते शिल्पकर्मभिर्देवप्रीणनैः । यज्ञियं भागम्। प्राप्तवन्तः । तक्षन्नासत्याभ्यां परिज्मानं सुखं रथम् । तक्षन्धेनुं संवर्दुघाम् ॥३॥
तक्षन्नासत्याभ्याम् । अकुर्वन् । अश्विभ्याम् । परितो गन्तारम् । शोभनाक्षद्वारम् । रथम् । तक्षन् । धेनुं च । बृहस्पतयेऽमृतस्य दोग्ध्रीम्। युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः । ऋभवो विष्ट्यंक्रत ॥४॥
युवाना पितरा। वद्धावात्मीयौ पितरौ । पुनः । तरुणौ। अकुर्वन् । मन्त्रैरुच्यमानं सर्वमेव सत्यं येषां न भाक्तम् । ऋभवः। ऋजुकामाः । विष्टयस्तक्षणकर्मा विष्टिः।
१k
१५
१. Omitted by D. २. इन्द्रायात्थं P. १६. म्यतस्य M. Cf. BD. 3. 85 ३. ताडनादिकं विना वाङमात्रेण रथे अमृतं सबरुच्यते। १७. दो P. __ युज्यमानौ सुशिक्षितौ Sy.
सबरिति रेफान्तं प्रातिपदिकं क्षीरवा४. बुद्धिमत्तया M. मनसा.... ऋभूणां चीति संप्रदायविदः।.... सबर्दुघां सबः
सत्यसंकल्पत्वात्तत्संकल्पमात्रेणेन्द्रस्याश्वौ पयो दोग्धीति सबर्दुघा . . . क्षीरस्य
संपन्नावित्यर्थः Sy. ५. के D. दोग्ध्रीम् Sy. धेनुं सबर्दुधां चक्रुः ... ६. शिपि. D. शमीभिः-शमयन्ति BD. 3. 85. बृहस्पतेरथाश्विभ्यां रथं
पापानीति शम्यः कर्माणि. . . . . दिव्यं त्रिबन्धुरम् BD. 3. 86. ग्रहचमसादिनिष्पादनरूपैः कर्मभिः . .. १८. युवानाः D. १६. पितरा P. अपोऽप्न (Ngh. 2. I.) इत्यादिषु २०. अकुर्व P. २१. भाक्त M. भक्ताम् P. षड्विंशतिसंख्याकेषु कर्मनामसु शमी I propose to read असत्यं for शिमीति पठितम् Sy.
भाक्तम् ७. ०प्राणन P.
अवितथमन्त्रसामोपताः। पुरश्चरणाच८. प्रातवन्तं P. प्राप्तवन्तं D.
नुष्ठानेन सिद्धमन्त्रत्वाद् यद्यत्फलमुद्दिश्य व्याप्तवन्तः Sy. एकचमसेन चतुरश्च- मन्त्राः प्रयुज्यन्ते तत्तत्फलं तथैव मसान् कृत्वा शमिनस्तैर्यज्ञमाप्नुवन् । संपद्यते। तस्माज्जीर्णयोः पित्रोर्युवत्वं यज्ञियत्वं प्राप्ता इत्यर्थः Skr.
संपादयितुं समर्था इत्यर्थः ।....अत E. Cf. BD. इन्द्राय च हरी देवप्रहिते- एवैतेषामनुष्ठिता मन्त्राः सिध्यन्ति Sy. नाग्निनाऽपि यत् 3. 86.
२२. म्यभवः M. ऋभयः P. १०. तक्षनाD. ११. इश्विभ्याम P.M. | २३. ऋजकामकामाः P.
अश्विदेवप्रीत्यर्थं रथं तक्षन् । ...... छलरहिता इत्यर्थः Sy. २४. विष P. तक्षतिरत्र संपादनवाची Sy.
विषः D. विष्टी विष्टयो व्याप्ति१२. परिज्मानम्-अजेः परिपूर्वस्य ...परितो युक्ताः। सर्वेषु कार्येष्वेतदीयस्य मन्त्र
गन्तारम् Sy. १३. शोभनार्थद्वारं P. सामर्थ्यस्याप्रतिघातोऽत्र व्याप्तिरुच्यते
उपर्युपवेशने सुखकरम् Sy. सुखम् Sk. Sy. कर्म विष्ट्वी इति वकारलोपः १४. Omitted by P. १५. तक्षं D. छान्दसः। टार्थे सुः Skr.
For Private and Personal Use Only