SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.२.१.१. ] www.kobatirth.org नामन्त्रितं कारकवद् वाक्यार्थेनान्वितं भवेत् । “युवं वरो सुषाम्णे” “पेशो मर्या अपे॒शसे" ॥६॥ य इमे तत्रोदाहरणे स्पष्टे सर्व च तादृशम् । विद्यमानवत्त्वे च एष हेतुरिति स्थितिः ॥ १० ॥ ॥ इति ॥ १. कारणकवद् P. २. वाक्येर्थे नाबिक M. ७७ अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ वित्रे॑भिराम॒या । अरि रत्न॒धात॑मः ॥१॥ ३. Cf. Pa. 2. I. 2. VPr. 2. 18. ४. युवं वरो सुषाम्ने M. RV. VIII. a 26. 2. Rāja reads “युवं नरा १० ११ अयं देवाय। मेधातिथिः। अयम् । स्तोमः । मनुष्यत्वमपहाय देवभूताय ऋभूणां गणाय । मेधाविभिरस्माभिः । आस्येन । अतिशयेन रत्नप्रदाता । क्रियते । १४ a स्तुवते"। RV. I. 116.7; 117. 7. The third pada is short by one syllable. ५. वेशो P. Acharya Shri Kailassagarsuri Gyanmandir ६. अवेशसे P. b ७. RV. I. 6. 3. ८. एतु M. C. इति is omitted by R. Accent is not marked in all the Vedic quotations in these verses by R. and S. १०. मेथातिथि: D. ११. ऋभवो हि मनुष्याः सन्तस्तपसा देवत्वं SITEIT: 1..... तत्संघो जायमानवाचिना जन्मशब्देनैकवचनान्तेनात्र निर्दिश्यते । जन्मने जायमानाय ऋभुसंघरूपाय देवाय Sy. आर्भवं प्रथमं सूक्तम् । ऋभुविभ्वा च वाजश्च त्रयः पुत्राः सुधन्वनः । ते [ 1.20.1. रथकारा बभूवुः । अतिशयवद्भिः कमभिर्देवत्वमीयुः । देवेभ्यो जातेभ्यो ये ऋभवो मनुष्याः सन्तः कर्मकौशलाद् देवा जातास्तेभ्यः Skr. Cf. BD. सुधन्व आङ्गिरसस्यासन् ऋभुर्विभ्वा च वाजश्च पुत्रास्त्रयः पुरा । शिष्यास्त्वष्टुश्च तेऽभवन् ॥ 3. 83. For Private and Personal Use Only तेषां स्तुतिरिदं सूक्तं त्वयमित्यष्टकं परम् । 3. 90. Cf. KSA. अयमष्टावार्भवम् II. १२. ऋत्विग्भिः Sy. १३. आस्यैन P. ऋग्लक्षणया वाचा. आसा उपासना वा Skr. १४. रक्तप्रदा P. रत्नानि दधातीति रत्नधाः.... अतिशयेन रमणीयमणिमुक्तादिधनप्रवः । स्तोत्रेण तुष्टा ऋभवो धनं प्रयच्छन्तीत्यर्थः Sy. ये नो धनानि दास्यन्ति आसातुष्टाः Skr. १५. ति यते P. निष्पादितः Sy. स्तुतिपरिचर्ययोर्हेत्वोरकारि Skr.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy