________________
Shri Mahavir Jain Aradhana Kendra
१.२.१.१. ]
www.kobatirth.org
नामन्त्रितं कारकवद् वाक्यार्थेनान्वितं भवेत् ।
“युवं वरो सुषाम्णे” “पेशो मर्या अपे॒शसे" ॥६॥
य इमे तत्रोदाहरणे स्पष्टे सर्व च तादृशम् ।
विद्यमानवत्त्वे च एष हेतुरिति स्थितिः ॥ १० ॥ ॥ इति ॥
१. कारणकवद् P.
२. वाक्येर्थे नाबिक M.
७७
अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ वित्रे॑भिराम॒या । अरि रत्न॒धात॑मः ॥१॥
३. Cf. Pa. 2. I. 2. VPr. 2. 18. ४. युवं वरो सुषाम्ने M. RV. VIII.
a
26. 2. Rāja reads “युवं नरा
१०
११
अयं देवाय। मेधातिथिः। अयम् । स्तोमः । मनुष्यत्वमपहाय देवभूताय ऋभूणां गणाय । मेधाविभिरस्माभिः । आस्येन । अतिशयेन रत्नप्रदाता । क्रियते ।
१४
a
स्तुवते"। RV. I. 116.7; 117. 7. The third pada is short by one syllable. ५. वेशो P.
Acharya Shri Kailassagarsuri Gyanmandir
६. अवेशसे P.
b
७. RV. I. 6. 3. ८. एतु M.
C. इति is omitted by R. Accent is not marked in all the Vedic quotations in these verses by R. and S. १०. मेथातिथि: D.
११. ऋभवो हि मनुष्याः सन्तस्तपसा देवत्वं SITEIT: 1..... तत्संघो जायमानवाचिना जन्मशब्देनैकवचनान्तेनात्र निर्दिश्यते । जन्मने जायमानाय ऋभुसंघरूपाय देवाय Sy. आर्भवं प्रथमं सूक्तम् । ऋभुविभ्वा च वाजश्च त्रयः पुत्राः सुधन्वनः । ते
[ 1.20.1.
रथकारा बभूवुः । अतिशयवद्भिः कमभिर्देवत्वमीयुः । देवेभ्यो जातेभ्यो ये ऋभवो मनुष्याः सन्तः कर्मकौशलाद् देवा जातास्तेभ्यः Skr.
Cf. BD.
सुधन्व आङ्गिरसस्यासन्
ऋभुर्विभ्वा च वाजश्च
पुत्रास्त्रयः पुरा ।
शिष्यास्त्वष्टुश्च तेऽभवन् ॥
3. 83.
For Private and Personal Use Only
तेषां स्तुतिरिदं सूक्तं
त्वयमित्यष्टकं परम् । 3. 90. Cf. KSA. अयमष्टावार्भवम् II. १२. ऋत्विग्भिः Sy.
१३. आस्यैन P. ऋग्लक्षणया वाचा. आसा उपासना वा Skr. १४. रक्तप्रदा P.
रत्नानि दधातीति रत्नधाः.... अतिशयेन रमणीयमणिमुक्तादिधनप्रवः । स्तोत्रेण तुष्टा ऋभवो धनं प्रयच्छन्तीत्यर्थः Sy.
ये नो धनानि दास्यन्ति आसातुष्टाः Skr. १५. ति यते P. निष्पादितः Sy. स्तुतिपरिचर्ययोर्हेत्वोरकारि Skr.