________________
Shri Mahavir Jain Aradhana Kendra
Introductory. ]
www.kobatirth.org
७६
अर्थस्वभावादुच्चैस्त्वं क्वचिन्मध्येऽपि दृश्यते । तथैव नीचैस्त्वमपि तत्रोदाहरणे शृणु ॥ ४ ॥
४
“अह्वयच्हुनम॒न्धाय॒ सा वृकीः” इति वक्ष्यति ।
“नरेतै” तत्राद्युदात्तमेवं हि परिदेवनम् ॥ ५॥
" इन्द्राग्नी द्यावापृथिवी " यजुष्यस्मिन्निहन्यते ।
बहुष्वामन्त्रितेष्वन्तरोषधीरिति यत् पदम् ॥ ६ ॥
1
と
|१० ११॥
१२ १३
" अग्ने पावक रोचिषा" " घृताहवन दीदिवः " ।
१४
। १५ 196
“ग्नावो नेष्टः पिव ऋतुना” “सखायः स्तोमवाहसः” ॥७॥
१. हरणं R. ३. ० मन्धारय M.
१८
1
'
“विश्वे देवासो मनुषो” “विश्वे यजत्राः " "त आदित्याः” सर्वत्रार्थस्वभावोऽयमूह्यः प्राज्ञैरिति स्थितिः ||८||
२. आह्वयत् D. M.
a-b
४. चुकी० P. RV. I. 117. 18.
V. M. has changed the order of words of the Vedic quotation and has omitted the word भरम् without giving any indication of the omission. The Vedic passage is the following.
Acharya Shri Kailassagarsuri Gyanmandir
शु॒नम॒न्धाय॒ भरमह्वय॒त्सा वुकीः etc. ५. Fragment of RV. I. 117.
18 " अश्विना वृषणा नरेति" परिदेवनासूक्तम् । आमन्त्रितमुच्चैलौकिका वदन्ति तत्कृतो निपात इत्युक्तम् ॥ V. M. on RV. 1. 117. 18. हे अश्विनौ. • हे वृषणौ.... इत्येवं सम्बोध्य नरा नेतारावश्विना अह्वयत् Sy. ६. तत्रानुदात्तम् M. तत्राद्युत्तम् P.
9. TS. I. 2. I. 2.
१७
२०
८. ०ष्वन्तः ओ० D. ०ष्वन्त ओ० P. M.
६. पावरो० P. १०. R.V. V 26.1 ११. धृता० M. १२. दिदिवः P. दीदिव M. १३. RV. I. 12. 5 १४. नावो D.
श्वानो M. १५. पिबर्तुना R. I have given the quotation ast it is in the RV. As the rules of euphonic combination are not applied, the third pada comes to acquire an extra syllable, according to the reading, adopted by me.
१६. RV. I. 15. 3
१७. ०वाहसं P. RV. I. 5.1 : १८. देवा सोममरुतो P. मरुतो D. M.
For Private and Personal Use Only
RV. X. 63. 66
१६. यजत्रः P. RV. X. 63. 11 २०. RV. X. 63.79
a
There is one extra syllable in b.