SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७५ [ Introductory. अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु । मरुद्भिरग्न आ गहि ॥६॥ ___ अभि त्या। अभिसृजामि । त्वा । पूर्वपानाय । सोममयम् । मधु । सोऽग्ने । मरुद्भिः सह । आगच्छति । ऋक्संहितायाः प्रथममध्यायं व्याकरोदिति। कुशिकानां कुले जातो माधवः सुन्दरीसुत :॥ १४ I.20. "अयं देवाय जन्मने माधवो व्याचिकीर्षति । तत्रामन्त्रितशब्दानामादौ वृत्तिः प्रदर्श्यते ॥१॥ आमन्त्रितायुदात्तत्वमुच्चैरामन्त्रणे भवेत् । नीचैरामन्त्रणे कार्ये पदं सर्व निहन्यते ॥२॥ अर्थस्वभावाद् वाक्यस्य मध्यस्थं तन्निहन्यते । "भृते मित्रावरुणौ” "कवी नो मित्रावरुणा ॥३॥ १. अभिसृजामि त्वा पूर्वपीतये पूर्वपानाय।। ८. Ms. D. puts the figure ॥१६॥ सोम्यं मधु सोममयम् । सोऽग्ने मरुद्भिः here to indicate the end of सहागच्छति। N. I0. 37. the nineteenth hymn. No २. सर्वतः सम्पादयामि Sy. शुद्धोऽप्यत्र such number is given in सृजतिः सोपसर्गार्थे द्रष्टव्यः। उत्सृ- P. and M. जामि। अनादिकालप्रवृत्तं यत्पानं तदर्थं | ६. तायां D. तुभ्यं ददामीत्यर्थः Skt. त्वां प्रति | ०. ०रोति यः M. पूर्वकालप्रवृत्ताय सोमपानाय उत्सृजामि ददामि। अनादिकालप्रवृत्तं यत्पानं | ११. RV. I. 20. I. तदर्थम् Skr. १२. व्याचिख्यासति माधवः R. ३. त्वां D. १३. प्रदृश्यते P. D. M. ४. पूर्वकाले प्रवृत्ताय पानाय Sy. | १४. ०ताप्युदा० P. ५. सोमसम्बन्धिनं मधुररसम् Sy. १५. तत् omitted by P. द्रवत्वसामान्यान्मृष्टत्वसामान्याच्च सोम १६. न P. १७. RV. I. 2. 8. रसोऽत्र मधूच्यते Skt. ६. सहाग्ने M. | १८. ना M. Omitted by P. ७. आगच्छति D. गच्छेति M. १६. RV. I. 2.9. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy