________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
I.19.8. ]
[ १.१.३७.३. ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः । मुरुद्भिरन आ गहि ॥५॥
ये शुभ्राः। येऽलङ्करणैः शोभमानाः । घोररूपाः। सुबलाः। रिशतामसितारः। ये नाकस्याधि रोचने दिवि देवास आसते । मरुद्भिरम आ गहि ॥६॥
ये नाकस्य । ये। आदित्यस्य। रोचने। दिवि । देवाः। वसन्ति। य ईडयन्ति पर्वतान् तिरः समुद्रमर्णवम् । मुरुद्भिरग्न आ गहि ॥७॥
यईडखयन्ति । ये । चालयन्ति । पर्वतान् । तिरस्कुर्वन्ति च । उदकवन्तम् । समुद्रम् । आ ये तन्वन्ति रश्मिर्भिस्तिरः समुद्रमोज॑सा । मरुद्भिरम आ गहि ॥८॥
आ ये। ये । रश्मिसदृशैः प्रत्यक्षमारुतैरुदकम् । बलेन । समुद्रम् । तिरः । आतन्वन्ति ।'
१. उग्ररूपधराः Sy. वर्प इति रूपनाम। ११. ईखयन्ति P. D. ईडखतिर्गतिकर्मा गम
.... शोभनाः क्रीडाकाले। घोररूपाः यन्ति क्षिपन्तीत्यर्थः Skt. सङग्रामकाले Sk.
१२. मेघान् Sy. अथवा पर्वतशब्दो मेघ२. सुक्षत्रासः शोभनधनोपेताः..... धन
___ नाम।. . . . . गमयन्ति मेघान् वर्षाय नामसु क्षत्रं भग इति पठितम् (Ngh. पथिवीं वर्षयन्तीत्यर्थः Skt. 2. 10.) Sy. सुक्षत्रासः सुधन्वानः । १३. तिरः सत इति प्राप्तस्य नामनी। प्रासुबला वा Sk.
प्ताः सन्तः Skt. तिरः सत इति ३. हिंसकानां भक्षकाः Sy. रिशादसः |
प्राप्तनामनी। ये महाबलत्वात् समुद्रे क्षेप्तारो हिंसितणां प्रतिहिसितार पर्वतक्षेपणसमर्थाः Skr. इत्यर्थः Skt.
। १४. उदकन्तं P. D. उदकं तं M. ४. Madhava ignores मरुद्भिः ।। १५. पार्थिवं समुद्रं प्रति.... पार्थिवेन च अग्ने। आ। गहि।
___ समुद्रेण पृथिव्येव लक्ष्यते Sk. ५. दुःखरहितस्य सूर्यस्योपरि दिवि..... कं
१६. Madhava ignores मरुद्भिः । सुखं तद् यस्मिन्नास्त्यसौ अक इति बहु
अग्ने। आ। गहि। व्रीहि कृत्वा पश्चान्ना । न अको नाक १७. रश्मिभिस्सदशः P. सूर्यकिरणः Sy. इति नतत्पुरुषः Sy.
स्वतेजोभिः Sk. नाक इत्यादित्यनाम Skt. ये आदित्य- | १८. समुद्रशब्दो हन्तरिक्षनामापि Skt. स्योपरि Skr.
अन्तरिक्षं पार्थिवं वा Skr. ६. Omitted by M.
१६. तिरस्कुर्वन्ति.... निश्चलस्य जलस्य ७. दिव एकदेशे स्थाने सप्तमे वायुस्कन्धे तरङ्गाद्युत्पत्तये चालनं तिरस्कारः। Sy. Skr.
२०. आप्नुवन्ति Sy. आतन्वन्ति व्याप्नु८. स्वयमपि दीप्यमानाः Sy.
वन्ति Sk. ६. Madhava ignores अधि। २१. Madhava ignores मरुद्भिः ।
मरुद्धिः। अग्ने। आ। गहि। १०. ये S. अग्ने। आ। गहि।
For Private and Personal Use Only