________________
Shri Mahavir Jain Aradhana Kendra
१.१.३६.४. ]
६
आगच्छ ।
www.kobatirth.org
७३
I.19.
प्रति॒ त्यं चारु॑मध्व॒रं गो॑पा॒थाय॒ प्र इ॑यसे । म॒रुद्भि॑रम॒ आ ग॑हि ॥ १ ॥
१
प्रति त्यम् । प्रति । चारुम् । अध्वरम् । सोमपानाय । आहूयसे। सोऽग्ने !। मरुद्भिः सह ।
9
E
ह
१०
नहि देवः। नहि। देवः । मर्त्यो वा । महतः । तव । कर्म । तरति ।
न॒हि दे॑वो न मत्यो॑ म॒हस्ता॑व॒ क्रतु॑ प॒रः । म॒रुद्भि॑रम् आ ग॑हि ॥२॥
ये म॒हो रज॑सो वि॒दुर्विश्वे॑ दे॒वासो॑ अ॒द्रुः । म॒रुद्भि॑रम॒ आ ग॑हि ॥३॥
१२
१६
ये महः । ये मरुतः । महान्तम् । लोकमन्तरिक्षम् । जानन्ति । व्याप्ताः । देवाः । द्रोहरहिताः ।
१. प्रतीत्यं D.
त्यच्छब्दस्तच्छब्दपर्यायः Skt. त्यत् तदर्थे । योऽयमस्माभिः प्रकल्पितस्तं यज्ञं प्रति Skr.
य उ॒ग्रा अ॒र्कमा॑न॒चुरना॑धृष्टास॒ ओज॑सा | म॒रुद्भि॑रम॒ आ ग॑हि ||४||
१६
२०
२१
२ २३
य उग्राः। ये । उद्गर्णाः । अर्चनीयमिन्द्रम् । अस्तुवन् । बलेन । अन्यैरनभिभूताः ।
२. अङ्गवैकल्यरहितस्त्यम् Sy.
३. सोमोऽत्र गौरुच्यते । सोमपानाय Sk. ४. व्यासे P. प्रहूयसे प्रकर्षेणाहूयसे Sk. ५. गच्छ P.
६. Mādhava
७. न मर्त्यो यस्तव P.
Acharya Shri Kailassagarsuri Gyanmandir
ignores_त्यम् । त्यच्छन्दः सर्वनाम तच्छब्दपर्याय: Sy. Cf. तं प्रति चारुमध्वरं सोमपानाय प्रहूयसे । सोऽग्नेः मरुद्भिः सहागच्छेति N. 10.36.
[ I.19.4.
८. महो महत् तव सकाशात् । टार्थेऽम् । कर्मणा प्रज्ञया वोत्कृष्टः । त्वत्तः श्रेष्ठो देवमनुष्येष्वपि न कश्चित् Sk. ६. कर्मविशेषमुल्लङ्घ्य परो नद्युत्कृष्टो ... न भवति ये मनुष्यास्त्वदीयं ऋतुमनुतिष्ठन्ति ये च देवास्त्वदीये ताविज्यन्तेत एवोत्कृष्टा इत्यर्थः Sy. १०. Mādhava ignores मरुद्भिः । अग्ने । आ । गहि । ११. यमहः D. १२. महास्तं P.
१३. महो रजसो महत उदकस्य वर्षणप्रकारम् Sy. रजः शब्दो लोकवचनः, उदकवचनो वा। महो रजस इति चोभयत्र द्वितीयार्थे षष्ठी । ये महद् रजसो लोकमन्तरिक्षाख्यम्, उदकं वा मेघं विदुजनन्ति Skt. १४. S. adds च before जानन्ति । जाति M. १५. सर्वे सप्तविधगणोपेताः Sy. १६. द्योतमानाः Sy. दीप्ता दातारो वा Sk. १७. द्रोहरहिता वर्षणेन सर्वभूतोपकारित्वात् । Sy. अद्रोग्धव्या अद्रोग्धारो वा स्तोतॄणां यष्टृणां च Sk.
१८. Madhava ignores मरुद्भिः । अग्ने । । गहि | १६. उग्रोद्गुर्णा : D.
For Private and Personal Use Only
तीव्राः Sy. अन्येनाप्रसह्माः क्रूराः Sk. २०. ०मिन्द्र P. अर्कमुदकम् Sy. २१. स्तुवन् P. अर्चितवन्तो वर्षणेन संपादितवन्तः Sy. अर्चतेः स्तुतिकर्मण एतद्रूपम् Skt. २२. अतिरस्कृताः सर्वेभ्योऽपि प्रबलाः Sy. २३. Mādhava ignores मरुद्भिः ।
अग्ने । आ । गहि ।