________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.18.9. ]
[ १.१.३५.४. यस्मादृते न सिध्यति यज्ञो विपश्चितश्चन । स धीनां योगमिन्वति ॥७॥
यस्मादृते । यम् । विना । न । सिध्यति । यज्ञः । विदुषः । अपि । सः । कर्मणाम् । योगम् । व्याप्नोति।
आध्नोति हविष्कृति प्राश्च कृणोत्यध्वरम् । होत्रा देवेषु गच्छति ॥८॥
आवृध्नोति। गमनानन्तरमेव । समर्धयति । हविष्करणम् । प्राञ्चम् । कृणोति। यज्ञम् । वाचा च । देवेषु । गच्छति। नराशंस सुधृष्टममपश्यं सप्रथस्तमम् । दिवो न समखसम् ॥६॥
नराशंसम् । नरैः शंसनीयम् । अतिशयेन धृष्टम् । पश्यामि । सर्वतः पृथुतमम् । धुलोकस्य सम्बन्धिनम्। इव सूर्यम् । महनीयसदनमिति ।
१. यस्मात् सदसस्पतिना अग्निना ..... वाङनामसु होत्रा गीरिति पठिविना Skr.
तम् Sy. होत्रेति वाङनाम । २. मेधाविनोऽपि यजमानस्य' Skr. तृतीयार्थे चात्र प्रथमा । होत्रया च ३. मनोऽनुष्ठानविषयाणामस्मबुद्धीनामनु
स्तुतिलक्षणया च वाचा Skt. ष्ठेयकर्मणां वा Sy.
१२. देवांश्च स्तोतीत्यर्थः Skt. ४. प्राप्नोति P. D.
१३. नारा० D. एतन्नामकं देवविशेषं, यजमानमनुगृह्य तदीयं यज्ञं निष्पा- यन् वा अवयवार्थव्युत्पत्त्या सदसस्पतिदयतीत्यर्थः Sy.
देवतापरोऽयं शब्दः Sy. इन्वति व्याप्तिकर्मायं प्राप्नोति ..... १४. पृथुमतन्धु० M. पृथुतमन्युञ्चाकस्य P. करोतीत्यर्थः Skt.
पथमन्धु० D. अतिशयेन प्रख्यातं.... व्याप्नोति। इ व्याप्तौ। सर्वयाग- प्रथ प्रख्याने Sy. कर्माणि करोतीत्यर्थः Skr. १५. संबन्धिनिव M. ५. आदिति निपातोऽथशब्दपर्याय आ- १६. सद्ममखसं प्राप्ततेजस्कम्. . .सीदतीति ___ नन्तर्ये। कर्मभिः संयुज्यानन्तरम् Skt. | सम . . . सद्म महो यस्येति बहुव्रीही ६. हविनानन्तरमेव फलं प्रयच्छती
हकारस्य व्यत्ययेन खकारः Sy. त्यर्थः Sy.
सन सदनमादित्यमण्डलं, तन्मखो ७. हवींषि सारतो वृद्धानि करोति Skt.
महद् यस्य स सममखाः आदित्यः। ८. हविःसंपादनयुक्तं यजमानम् Sy. मखशब्दो हि....अपठितमपि मह६. प्राजं D. प्राञ्चं प्रकर्षण गच्छन्तम- न्नाम। सकारस्तु तस्यैव छान्दस उपविघ्नेन परिसमाप्तियुक्तम् Sy.
जनः। पर्यायान्तरं वा सकारान्तम्। प्रकर्षगामिनं देवान् प्रति Sk.
तं सद्ममखसमादित्यमिवेत्यर्थः Skt. १०. यज्ञां M.
१७. Ms. D. puts the figure ॥१८॥ ११. होत्रा हूयमाना देवता तुष्टा सती here to indicate the end
यजमान प्रख्यापयितुं देवेषु गच्छति। of the eighteenth hymn. यद्वा होत्रा अस्मदीयस्तुतिरूपा वाक् No such number is given देवान् परितोषयितुं देवेषु गच्छति।। in P. and M.
For Private and Personal Use Only