________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१
१.१.३५.१. ]
[ I.18.6. मा नः शंसो अररुषो धूर्तिः प्रहृङ्मय॑स्य । रक्षा णो ब्रह्मणस्पते ॥३॥
मा नः शंसः। मा। अस्मान् । अदातुः। मय॑स्य कदर्यस्य। शंसो न दातुं युष्मभ्यमिच्छामीति वादः । हिंसकः । प्राप्नोतु धनाभावात् । तथाऽस्मान् । त्वं रक्ष । स घो वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः । सोमो हिनोति मत्य॑म् ॥४॥
स घा वीरः। यम् । एते युद्धे । प्रेरयन्ति । सः । खलु । न। विनश्यति । वीरः।" त्वं तं ब्रह्मणस्पते सोम इन्द्रश्च मत्यम् । दक्षिणा पात्वंहसः ॥५॥
त्वं तम् । त्वम् । तम् । ब्रह्मणस्पते ! । सोमः। इन्द्रः । च । मर्त्यम् । यज्ञस्य पत्नी दक्षिणा च। रक्षतु । दारिद्रयादाहन्तुर्वा रक्षसः । सदस॒स्पति॒मद्भुतं प्रियमिन्द्रस्य॒ काम्य॑म् । सनि मेधामयासिषम् ॥६॥
सदसस्पतिम् । सदसस्पतिम्। महान्तम् । सखायम् । इन्द्रस्य । कमनीयम् । धनम् । प्रज्ञां च ।
१८
a
अयाचिषम्।
१. माशब्दः प्रणगित्येतेन सम्बन्धयितव्यः १२. हि गतौ वृद्धौ च. . .प्राप्नोति वर्धयति ___Sk. २. आदातुं D. अदातु P. वा Sy. हि गतौ वृद्धौ च । गच्छति ३. मन्तस्य M. अररुषः-देवेभ्यो हविषाम- वर्धयति वा मत्यं मनुष्यम् Skt.
दातुरयष्टुः..... यो हि न यजते स | १३. हिंस्यते Skr. १४. Madhava यष्ट न विनश्यन्त्वित्येवमाशंसति । सोऽस्य | ignores मर्त्यम्। १५. तं त्वम् M. शंसः Sk.
१६. तं त्वं M. यः स्तौति यजते च Skr. ४. शंसः शंसनम् अधिक्षेप इत्यर्थः । तादृशो १७. मन्त्यं P. १८. दक्षिणाख्या देवता च
वाग्विशेषः...शत्रुणा प्रयुक्तोऽधिक्षेपः Sy. ... दक्ष वृद्धौ Sy. १६. अंहसः पापा ५. धूर्तिहिंसकः.... धुर्वी हिसार्थः Sy. त्पाहीति शेषः Sy. अंहसः पापात् Sk.
धुर्वतेर्वधकर्मणः तिहिंसा हिंसिता | २०. Omitted by M. वा Skt. ६. प्रणक, पृची | २१. सदः प्रसिद्धं यज्ञगृहं तस्याधिपतिः सदसंपर्के ... मा संपृणक्तु ... प्राप्नोतु Sy. सस्पतिः। कोऽसौ ? अग्निः । कुत एतत् ? प्रणक-प्रपूर्वस्य नशेाप्तिकर्मण अग्नेः सर्वयज्ञाधिपतित्वात् Skt. एतद्रूपम्। "मा प्रणशत्, मा प्रापदि- २२. आश्चर्यकरम् Sy. अद्भुतम्-महन्नात्यर्थः। अथवा नवग्रहकपदत्वात पचेः मैतत्। महान्तम् Skt. २३. सहायम्
सम्पार्थस्येदं रूपं न प्रपूर्वस्य नशेः Skt. M. सोमपानार्थिन इन्द्रस्य तत्सम्पा७. अस्मान् omitted by P. and D. दनात् प्रियम् Skt. २४. सोमपाने 5. TH: N. & Mādhava सहचारित्वात् काम्यं कमनीयम् Sy. res ब्रह्मणः and पते।
प्रार्थयितव्यं च सर्वस्तोत्राणाम् Skr. - १०. सखा M. घ इति पदपूरणः। एवार्थे | २५. अयाचिन्मं M. या प्रापणे... प्राप्तवावा Sk,
नस्मि Sy. ईमहे यामीति यानाकर्मसु ११. इन्द्रो ब्रह्मणस्पतिः सोमश्च Ed. पाठाद यातिर्यात्राकर्मा-याचे Skt.
For Private and Personal Use Only