________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १.१.३४.२.
I.18.2. ]
प्र वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे । यामृधाथै सधस्तुतिम् ॥६॥ ____ प्र वामश्नोतु । प्राश्नोतु । वाम् । सुष्टुतिः। इन्द्रावरुणौ ! । यां स्तुति प्रति वामहम् । हुवे। यां च युवाम् । वर्धयथः । सहहूताम् ।
___I.18.
१०
सोमान स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजः ॥१॥
सोमानं स्वरणम्। सोतारम् । प्रकाशनवन्तम् । कुरु माम्। ब्रह्मणस्पते ! । कक्षीवन्तं । यस्तथा कृतवानसि। यः कक्षीवानुशिक्प्रसूतः। स्वरतिः शब्दकर्मेति।
१३
१४
यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः । स नः सिषक्तु यस्तुरः ॥२॥
यो रेवान् । यः। धनवान् । यश्च। रक्षसां हन्ता । धनं लम्भयति । पुष्टेवर्धयिता। सः । भजताम् । अस्मान् । यः । सर्वदा त्वरते कर्मस्विति ।
१. प्राप्नोतु S.
चेत्यर्थः।...अथवा सर्वत्र यः शब्द्यते स २. त्वाम् M. ३. सुष्ठु M. स्वरणः प्रकाश इत्यर्थः। अभिषोतारं मां ४. तृतीयार्थे वा द्वितीया। यां प्रति यया | स्वरणं देवमनुष्येषु प्रकाशं कुरु Skt.
वा युवामाह्वयामि। यां च ऋधार्थ | १०. इवशब्दोऽत्राध्याहर्तव्यः Sy. वर्धयथः। यो हि निजस्तुतेः फलं साधयति स तां पुनः पुनः कारयति Skt.
लुप्तोपममेतद् द्रष्टव्यं, कक्षीवन्तमिव ५. व्यतः D. युवां वर्धाथे Sy.
ऋषिम् Sk. ११. प्रसूत M. ६. सहभूताम् D. M. शोभनस्तुति...किं
| १२. Cf. सोमानां सोतारं प्रकाशनवन्तं कुरु १
ब्रह्मणस्पते कक्षीवन्तमिव य औशिजः। च सधस्तुति युवयोरुभयोः साहित्येन क्रियमाणायाः स्तवक्रियायाः Sy.
... औशिज उशिजः पुत्रः। N.6. 10. सधस्तुति सहहूतयोर्युवयोः स्तुतिम्।
१३. रोगाणाम् Sy. हिंसितणाम् Sk.. अथवा सधस्तुतिमिति तृतीयार्थे द्वितीया।
१४. लभयति P. D. धनलब्धा Sy. यया सहस्तुत्या वर्धेथे इत्यर्थः । स्तूयमाना
अपूर्वाणामपि धनानां लब्धा। अथवा हि देवता वीर्येण वर्धन्ते Skt..
विन्दतिरत्र सामर्थ्यादन्तीतण्यर्थः। ध७. Ms. D. puts the figure ॥१७॥
नानां लम्भयितास्तोतृभ्यो दातेत्यर्थः Sk. here to indicate the end of the | १५. सेवतां परिगृह्यानुगृह्णात्वित्यर्थः Sy. seventeenth hymn. No such सिषक्तु ..... इति सेवमानस्य . . . स
number is given in P. and M. नः सेवतां यस्तुरः। N. 3. 21. ८. सोमानम् S. अभिषवस्य कर्तारं Sy. १६. अथवा यो रेवानित्यादिभिः पुत्र प्रति
घुज अभिषवे। अभिषोतारम् Sk. निर्दिश्यते। ब्रह्मणस्पतिप्रसादाद् धन६. प्रकाशवन्तम् S. प्रकाशनवन्तम् Sy. वत्त्वादिगुणः पुत्रोऽस्मान् सचताम्
स्व शब्दोपतापयोः। शब्दयितारम् । अस्माकं जायतामित्यर्थः Skt. अर्चयितारं च... यष्टारं स्तोतारं ! १७. तत्वरते M. शीघ्रफलदः Sy.
For Private and Personal Use Only